SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org संगणक-जनित व्यावहारिक संस्कृत - धातु-रूपावली मडि (भूषायाम्, भ्वादिगण, परस्मै, आशीर्लिङ्) मण्ड्यात् मण्ड्यास्ताम् मण्ड्याः मण्ड्यास्तम् मण्ड्यासम् मण्ड्यास्व मsि ( भूषायाम्, भ्वादिगण, परस्मै, लुङ) अमण्डीत् अमण्डी: अमण्डिम मडि (भूषायाम्, भ्वादिगण, परस्मै, लृङ् ) अमण्डिष्यत् अमण्डिष्यः अमण्डिष्यम् मुडि ( खण्डने, भ्वादिगण, परस्मै, लट्) मुण्डति मुण्डसि मुण्डामि अमण्डिष्टाम् अमण्डिष्टम् अमण्डिष्व अमण्डिष्यताम अमण्डिष्यतम् अमण्डिष्याव मुण्डतः मुण्डथः मुण्डावः मुडि ( खण्डने, भ्वादिगण, परस्मै, लोट्) मुण्डे मुण्डे: मुण्डेयम् मुण्डतु मुण्डताम् मुण्डतम् मुण्ड मुण्डानि मुण्डाव मुडि ( खण्डने, भ्वादिगण, परस्मै, लङ्) अमुण्डत् अमुण्डः अमुण्डम् मुडि ( खण्डने, भ्वादिगण, परस्मै, विधिलिङ्) अमुण्डताम् अमुण्डतम् अमुण्डाव मुण्डेताम् मुम् मुण्डेव Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only मण्ड्यासुः मण्ड्यास्त मण्ड्यास्म अमण्डिषुः अमण्डिष्ट अमण्डिष्म अमण्डिष्यन अमण्डित अमण्डिष्याम मुण्डति मुण्डथ मुण्डामः मुण्डन्तु मुण्ड मुण्डाम अमुण्डन् अण्ड अमुण्डाम मुण्डेयुः मुण्डेत मुण्डेम ५११
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy