SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली ५०९ मडि (भूषायां हर्षे च, चुरादिगण, आत्मने, विधिलिङ्) मण्डयेत मण्डयेयाताम मण्डयेरन् मण्डयेथाः मण्डयेयाथाम मण्डयध्वम मण्ये य मण्डयेवहि मण्डयेमहि मडि (भूषायां हर्षे च, चुरादिगण, आत्मने, लिट) मण्डयाञ्चक्रे मण्डयाञ्चक्राते मण्डयाञ्चक्रिरे मण्डयाञ्चकृषे मण्डयाञ्चक्राथे मण्डयाञ्चकढ़वे मण्डयाञ्चक्रे मण्डयाञ्चकृवहे मण्डयाञ्चकृमहे मडि (भूषायां हर्षे च, चुरादिगण, आत्मने, लुट्) मण्डयिता मण्डयितारौ मण्डयितारः मण्डयितासे मण्डयितासाथे मण्डयिताध्वे मण्डयिताहे मण्डयितास्वहे मण्डयितास्महे मडि (भूषायां हर्षे च, चुरादिगण, आत्मने, लट्) मण्डयिष्यते मण्डयिष्येते मण्डयिष्यन्ते मण्डयिष्यसे मण्डयिष्येथे मण्डयिष्यध्वे मण्डयिष्ये मण्डयिष्यावहे मण्डयिष्यामहे भडि (भूषायां हर्षे च, चुरादिगण, आत्मने, आशीर्लिङ्) मण्डयिषीष्ट मण्डयिषीयास्ताम् मण्डयिषीरन मण्डयिषीष्ठाः मण्डयिषीयास्थाम मण्डयिषीध्वम मण्डयिषीय मण्डयिषीवहि मण्डयिषीमहि मडि (भूषायां हर्षे च, चुरादिगण, आत्मने, लुङ्) अममण्डत अममण्डेताम् अममण्डथाः अममण्डेथाम् अममण्डध्वम अममण्डे अममण्डावहि अममण्डामहि मडि (भूषायां हर्षे च, चुरादिगण, आत्मने, लुङ्) अमण्डयिष्यत अमण्डयिष्येताम् अमण्डयिष्यन्त अमण्डयिष्यथाः अमण्डयिष्येथाम् अमण्डयिष्यध्वम् अमण्डयिष्ये अमण्डयिष्यावहिं अमण्डयिष्यामहि अममण्डन्त For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy