SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५०८ मडि (भूषायां हर्षे च चुरादिगण, परस्मै, लट्) मण्डयिष्यति मण्डयिष्यसि मण्डयिष्यामि मडि (भूषायां हर्षे च चुरादिगण, परस्मै, आशीर्लिङ) मण्ड्यात् मण्ड्याः मण्ड्यासम् मsि ( भूषायां हर्षे च चुरादिगण, परस्मै, लुङ्) संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली मण्डयिष्यतः मण्डयिष्यथः मण्डयिष्यावः अमण्डयत अमण्डयथाः अमण्डये मण्ड्यास्ताम् मण्ड्यास्तम् मण्ड्यास्व अममण्डत् अममण्डः अममण्डम् मडि (भूषायां हर्षे च, चुरादिगण, परस्मै, लृङ् ) अममण्डताम् अममण्डतम् अममण्डाव अमण्डयिष्यत् अमण्डयिष्यः अमण्डयिष्यम् as ( भूषायां हर्षे च चुरादिगण, आत्मने, लट्) अमण्डयिष्यताम् अमण्डयिष्यतम् अमण्डयिष्याव मण्डयेते मण्डयेथे मण्डयावहे मण्ड मण्डसे मण्ड मडि (भूषायां हर्षे च, चुरादिगण, आत्मने, लोट्) मण्डयताम् मण्डयस्व मण्डयै मडि (भूषायां हर्षे च चुरादिगण, आत्मने, लङ्) मण्डयेताम मण्डयेथस्व मण्डयाव Acharya Shri Kailassagarsuri Gyanmandir अण्डताम अमण्डयेथाम अमण्डयावहि For Private and Personal Use Only मण्डयिष्यन्ति sorr मण्डयिष्यामः मण्ड्यासुः मण्ड्यास्त मण्ड्यास्म अममण्डन् अममण्डत अममण्डाम अमण्डयिष्यन् अमण्डयिष्यत अमण्डयिष्याम मण्डयन्ते मण्डयध्वे मण्डयामहे मण्डयन्ताम् मण्डयध्वम् मण्डयाम अमण्डयन्त अमण्डयध्वम् अमण्डयामहि
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy