________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५०८
मडि (भूषायां हर्षे च चुरादिगण, परस्मै, लट्)
मण्डयिष्यति
मण्डयिष्यसि
मण्डयिष्यामि
मडि (भूषायां हर्षे च चुरादिगण, परस्मै, आशीर्लिङ)
मण्ड्यात्
मण्ड्याः
मण्ड्यासम्
मsि ( भूषायां हर्षे च चुरादिगण, परस्मै, लुङ्)
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
मण्डयिष्यतः
मण्डयिष्यथः
मण्डयिष्यावः
अमण्डयत
अमण्डयथाः
अमण्डये
मण्ड्यास्ताम्
मण्ड्यास्तम् मण्ड्यास्व
अममण्डत्
अममण्डः
अममण्डम्
मडि (भूषायां हर्षे च, चुरादिगण, परस्मै, लृङ् )
अममण्डताम् अममण्डतम्
अममण्डाव
अमण्डयिष्यत् अमण्डयिष्यः
अमण्डयिष्यम्
as ( भूषायां हर्षे च चुरादिगण, आत्मने, लट्)
अमण्डयिष्यताम्
अमण्डयिष्यतम्
अमण्डयिष्याव
मण्डयेते
मण्डयेथे
मण्डयावहे
मण्ड मण्डसे
मण्ड
मडि (भूषायां हर्षे च, चुरादिगण, आत्मने, लोट्)
मण्डयताम्
मण्डयस्व
मण्डयै
मडि (भूषायां हर्षे च चुरादिगण, आत्मने, लङ्)
मण्डयेताम
मण्डयेथस्व
मण्डयाव
Acharya Shri Kailassagarsuri Gyanmandir
अण्डताम
अमण्डयेथाम अमण्डयावहि
For Private and Personal Use Only
मण्डयिष्यन्ति
sorr
मण्डयिष्यामः
मण्ड्यासुः
मण्ड्यास्त
मण्ड्यास्म
अममण्डन्
अममण्डत
अममण्डाम
अमण्डयिष्यन् अमण्डयिष्यत
अमण्डयिष्याम
मण्डयन्ते मण्डयध्वे
मण्डयामहे
मण्डयन्ताम्
मण्डयध्वम्
मण्डयाम
अमण्डयन्त
अमण्डयध्वम् अमण्डयामहि