SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५०७ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली मृजू (शौचालङ्कारयोः, चुरादिगण, आत्मने, लुङ्) अमार्जयिष्यत अमार्जयिष्येताम् अमार्जयिष्यन्त अमार्जयिष्यथाः अमार्जयिष्येथाम् अमार्जयिष्यध्वम् अमार्जयिष्ये अमार्जयिष्यावहि अमार्जयिष्यामहि मडि (भूषायां हर्षे च, चुरादिगण, परस्मै, लट्) मण्डयति मण्डयतः मण्डयन्ति मण्डयसि मण्डयथः मण्डयथ मण्डयामि मण्डयावः मण्डयामः मडि (भूषायां हर्षे च, चुरादिगण, परस्मै, लोट्) मण्डयतु मण्डयताम् मण्डयन्तु मण्डय मण्डयतम मण्डयत मण्डयानि मण्डयाव मण्डयाम मडि (भूषायां हर्षे च, चुरादिगण, परस्मै, लङ्) अमण्डयत् अमण्डयताम् अमण्डयन् अमण्डयः अमण्डयतम अमण्डयत अमण्डयम् अमण्डयाव अमण्डयाम मडि (भूषायां हर्षे च, चुरादिगण, परस्मै, विधिलिङ्) मण्डयेत् मण्डयेताम् मण्डयेयुः मण्डये: मण्डयेतम मण्डयेत मण्डयेयम् मण्डयेव मण्डयेम मडि (भूषायां हर्षे च, चुरादिगण, परस्मै, लिट्) मण्डयाञ्चकार मण्डयाञ्चक्रतुः मण्डयाञ्चक्रुः मण्डयाञ्चकर्थ मण्डयाञ्चक्रथुः मण्डयाञ्चक्र मण्डयाञ्चकार मण्डयाञ्चकृव मण्डयाञ्चकृम मडि (भूषायां हर्षे च, चुरादिगण, परस्मै, लुट्) मण्डयिता मण्डयितारी मण्डयितारः मण्डयितासि मण्डयितास्थः मण्डयितास्थ मण्डयितास्मि मण्डयितास्वः मण्डयितास्मः For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy