________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०४ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली मुच (प्रमोचने मोदने च, चुरादिगण, आत्मने, लुङ्)
अमूमुचत अमूमुचेताम् अमूमुचन्त अमूमुचथाः अमूमुचेथाम् अमूमुचध्वम्
अमूमुचे अमूमुचावहिं अमूमुचामहि मुच (प्रमोचने मोदने च, चुरादिगण, आत्मने, लुङ्)
अमोचयिष्यत अमोचयिष्येताम् अमोचयिष्यन्त अमोचयिष्यथाः अमोचयिष्येथाम अमोचयिष्यध्वम
अमोचयिष्ये अमोचयिष्यावहि अमोचयिष्यामहि मृजू (शौचालङ्कारयोः, चुरादिगण, परस्मै, लट्) मार्जयति मार्जयतः
मार्जयन्ति मार्जयसि माजयथः
मार्जयथ मार्जयामि मार्जयावः मार्जयामः मृजू (शौचालङ्कारयोः, चुरादिगण, परस्मै, लोट्)
मार्जयतु मार्जयताम् मार्जयन्तु मार्जय मार्जयतम्
मार्जयत मार्जयानि मार्जयाव
मार्जयाम मृजू (शौचालङ्कारयोः, चुरादिगण, परस्मै, लङ्)
अमार्जयत् अमार्जयताम् अमायन अमार्जयः अमार्जयतम् अमाजयत
अमार्जयम् अमार्जयाव अमार्जयाम मृजू (शौचालङ्कारयोः, चुरादिगण, परस्मै, विधिलिङ्)
मार्जयेत् मार्जयेताम् मार्जयेयुः मार्जयेः
मार्जयेतम् मार्जयेत मार्जयेयम् मार्जयेव मार्जयेम' मृजू (शौचालङ्कारयोः, चुरादिगण, परस्मै, लिट्)
मार्जयाञ्चकार मार्जयाञ्चक्रतुः मार्जयाञ्चक्रुः मार्जयाञ्चकर्थ मार्जयाञ्चक्रथुः मार्जयाञ्चक्र माजेयाञ्चकार
मार्जयाञ्चकृम
For Private and Personal Use Only