________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०३
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली मुच (प्रमोचने मोदने च, चुरादिगण, आत्मने, लोट्)
मोचयताम् मोचयेताम् मोचयन्ताम् मोचयस्व मोचयेथस्व मोचयध्वम्
मोचयै मोचयावहै मोचयामहै मुच (प्रमोचने मोदने च, चुरादिगण, आत्मने, लङ्)
अमोचयत अमोचयेताम् अमोचयन्त अमोचयथाः अमोचयेथाम् अमोचयध्वम्
अमोचये अमोचयावहिं अमोचयामहि मुच (प्रमोचने मोदने च, चुरादिगण, आत्मने, विधिलिङ्)
मोचयेत मोचयेयाताम् मोचयेरन् मोचयेथाः
मोचयेयाथाम् मोचयेध्वम् मोचयेय मोचयेहि मोचयेमहि मुच (प्रमोचने मोदने च, चुरादिगण, आत्मने, लिट)
मोचयाञ्चके मोचयाञ्चक्राते मोचयाञ्चक्रिरे मोचयाञ्चकृषे मोचयाञ्चक्राथे मोचयाञ्चकृढ़वे
मोचयाञ्चके मोचयाञ्चकृवहे मोचयाञ्चकृमहे मुच (प्रमोचने मोदने च, चुरादिगण, आत्मने, लुट्)
मोचयिता मोचयितारौ मोचयितारः मोचयितासे मोचयितासाथे मोचयिताध्वे
मोचयिताहे मोचयितास्वहे मोचयितास्महे मुच (प्रमोचने मोदने च, चुरादिगण, आत्मने, लट्)
मोचयिष्यते मोचयिष्येते मोचयिष्यन्ते मोचयिष्यसे मोचयिष्येथे मोचयिष्यध्वे
मोचयिष्ये मोचयिष्यावहे मोचयिष्यामहे मुच (प्रमोचने मोदने च, चुरादिगण, आत्मने, आशीर्लिङ्)
मोचयिषीष्ट मोचयिषीयास्ताम् मोचयिषीरन् मोचयिषीष्ठाः मोचयिषीयास्थाम् मोचयिषीध्वम् मोचयिषीय मोचयिषीवहि मोचयिषीमहि
For Private and Personal Use Only