________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०५
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली मृजू (शौचालङ्कारयोः, चुरादिगण, परस्मै, लुट्)
मार्जयिता मार्जयितारौ मार्जयितारः मार्जयितासि मार्जयितास्थः मार्जयितास्थ
मार्जयितास्मि मार्जयितास्वः मार्जयितास्मः मृजू (शौचालङ्कारयोः, चुरादिगण, परस्मै, लट्)
मार्जयिष्यति मार्जयिष्यतः मार्जयिष्यन्ति मार्जयिष्यसि मार्जयिष्यथः मार्जयिष्यथ
मार्जयिष्यामि मार्जयिष्यावः मार्जयिष्यामः मृजू (शौचालङ्कारयोः, चुरादिगण, परस्मै, आशीर्लिङ्)
माात् मायास्ताम माासुः मायाः
माास्तम् माास्त माया॑सम् माास्व माया॑स्म मृजू (शौचालङ्कारयोः, चुरादिगण, परस्मै, लुङ्) ।
अमीमृजत् अमीमृजताम् अमीमृजन् अमीमृजः अमीमृजतम् अमीमृजत
अमीमृजाव अमीमृजाम मृजू (शौचालङ्कारयोः, चुरादिगण, परस्मै, लुङ्)
अमार्जयिष्यत् अमार्जयिष्यताम् अमार्जयिष्यन् अमार्जयिष्यः अमार्जयिष्यतम् अमार्जयिष्यत
अमार्जयिष्यम् अमार्जयिष्याव अमार्जयिष्याम मृजू (शौचालङ्कारयोः, चुरादिगण, आत्मने, लट्) मार्जयते मार्जयेते
मार्जयन्ते मार्जयसे मार्जयेथे
मार्जयध्वे
मार्जयावहे मार्जयामहे मृजू (शौचालङ्कारयोः, चुरादिगण, आत्मने, लोट्)
मार्जयताम् मार्जयेताम् मार्जयन्ताम् मार्जयस्व मार्जयेथस्व मार्जयध्वम् मार्जयै
मार्जयावहै मार्जयामहै
मार्जये
For Private and Personal Use Only