________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४९१
संगणक -अनित व्यावहारिक संस्कृत-धातु-रूपावली भाष (व्यकायां वाचि. भ्वादिगण, आत्मने, आशीर्लिङ्) भाषिषीष्ट
भाषिषीयास्ताम् भाषिषीरन् भाषिषीष्ठा: भाषिषीयास्थाम भाषिषीध्वम भाषिषीय
भाषिषीवहि भाषिषीमहि भाष (व्यक्तायां वाचि, भ्वादिगण, आत्मने, लुङ) अभाषिष्ट
अभाषिषाताम अभाषिषत अभाषिताः अभाषिषाथाम अभाषिध्वभ
अभाषिधि अभाषिष्वहि अभाषिष्महि भाष (व्यकायां वाचि, भ्वादिगण, आत्मने, लड़)
अभाषिध्यत अभाषिष्येताम् अभाषिष्यन्त अभाषिष्यथाः अभाषिष्येथाम अभाषिष्यध्वम अभाषिष्ये
अभाषिष्यावहि अभाषिष्यामहि भास (दीप्तौ, स्वादिगण, आत्मने, लट् भारते भासेते
भासन्ते भासस भासंथे
भासध्वे भासावहे
भासामहे भास (दीप्तो, स्वादिगण, आत्मने, लोट)
भासेताम्
भासन्ताम भासस्व भासथाम
भासध्वम् भासै भासावहै
भासामहै भास (दीजो. ताटिगण, आत्मने, लङ्) अभासत
अभासेताम् अभासन्त अभासथाः अभासेथाम अभासध्वम् अमासे
अभासावहि अभासामहि भास (दीजी, भ्वादिगण, आत्मने, विधिलिङ्) भासेन
भाषेयाताम् भासेरन् भासेथाः
भासेयाथाम भासेध्वम् भासमा भासेवहि
भासेमहि
For Private and Personal Use Only