________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभाषे
संगणक-जनित व्यावहारिक संस्कर-धान..पावली भाष (व्यक्तायां वाचि, भ्वादिगण आत्मने, लट) भाषते
भाषेते भाषसे भाषेथे
भार भाषे
भाषावहे भाष (व्यक्तायां वाचि, भ्वादिगण, आत्मने, लोट। भाषताम भाषेताम
भाषन्ताम भाषस्व भाषेथाम
भाषध्वन भाषै भाषावहै
भाषामहै भाष (व्यक्तायां वाचि, भ्वादिगण, आत्मने, लङ्) अभाषत अभाषेताम
अभाषन्त अभाषथाः अभाषेथाम
अभाषध्वम
अभाषावहि अभाषामहि भाष (व्यक्तायां वाचि, भ्वादिगण, आत्मने, विधिलिङ्) भाषेत
भाषेयाताम भाषेरन भाषेथाः
भाषेयाथाम भाषेध्वम भाषेय भाषेवहि
भाषेमहि भाष (व्यक्तायां वाचि, भ्वादिगण, आत्मने, लिट्) बभाषे बभाषते
बभाषिरे बभाषषे बभाषाथे
बभाषिध्वे बभाषे
बभाषिवहे बभाषिमहे भाष (व्यक्तायां वाचि, भ्वादिगण, आत्मने, लुट्) भाषिता भाषितारौ
भाषितारः भाषितासे भाषितासाथे भाषिताध्वे भाषिताहे
भाषितास्वहे भाषितास्महे भाष (व्यक्तायां वाचि, भ्वादिगण, आत्मने, लुट्) भाषिष्यते भाषिष्येते
भाषिष्यन्ते भाषिष्यसे भाषिष्येथे
भाषिष्यध्वे भाषिष्ये
भाषिष्यावहे भाषिष्यामहे
For Private and Personal Use Only