________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८९
भाग
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली भाज (पृथक्कर्मणि, चुरादिगण, आत्मने, विधिलिङ्)
भाजयेत भाजयेयाताम भाजयेरन भाजयेथाः भाजयेयाथाम् भाजयेध्वम्
भाजयेय भाजयेवहि भाजयेमहि भाज (पृथक्कर्मणि, चुरादिगण, आत्मने, लिट)
भाजयाञ्चक्रे भाजयाञ्चक्राते भाजयाञ्चक्रिरे भाजयाञ्चकषे भाजयाञ्चक्राथे भाजयाञ्चकढ़वे
भाजयाञ्चक्रे भाजयाञ्चकृवहे भाजयाञ्चकृमहे भाज (पृथक्कर्मणि, चुरादिगण, आत्मने, लुट्)
भाजयिता भाजयितारौ भाजयितारः भाजयितासे भाजयितासाथे भाजयिताध्वे
भाजयिताहे भाजयितास्वहे भाजयितास्महे भाज (पृथक्कर्मणि, चुरादिगण, आत्मने, लट्)
भाजयिष्यते भाजयिष्येते भाजयिष्यन्ते भाजयिष्यसे भाजयिष्येथे भाजयिष्यध्वे
भाजयिष्ये भाजयिष्यावहे भाजयिष्यामहे भाज (पृथक्कर्मणि, चुरादिगण, आत्मने, आशीर्लिङ्)
भाजयिषीष्ट भाजयिषीयास्ताम भाजयिषीरन भाजयिषीष्ठाः भाजयिषीयास्थाम भाजयिषीध्वम्
भाजयिषीय भाजयिषीवहि भाजयिषीमहि भाज (पृथक्कर्मणि, चुरादिगण, आत्मने, लुङ्)
अबभाजत अबभाजेताम अबभाजन्त अबभाजथाः अबभाजेथाम् अबभाजध्वम्
अबभाजे अबभाजावहि अबभाजामहि भाज (पृथक्कर्मणि, चुरादिगण, आत्मने, लुङ्)
अभाजयिष्यत अभाजयिष्येताम् अभाजयिष्यन्त अभाजयिष्यथाः अभाजयिष्येथाम अभाजयिष्यध्वम् अभाजयिष्ये अभाजयिष्यावहि अभाजयिष्यामहि
अनभाना
For Private and Personal Use Only