________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८८ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली भाज (पृथक्कर्मणि, चुरादिगण, परस्मै, लट्)
भाजयिष्यति भाजयिष्यतः भाजयिष्यन्ति भाजयिष्यसि भाजयिष्यथः भाजयिष्यथ
भाजयिष्यामि भाजयिष्यावः भाजयिष्यामः भाज (पृथक्कर्मणि, चुरादिगण, परस्मै, आशीर्लिङ्) भाज्यात
भाज्यास्ताम् भाज्यासुः भाज्याः भाज्यास्तम्
भाज्यास्त भाज्यासम् भाज्यास्व
भाज्यास्म भाज (पृथक्कर्मणि, चुरादिगण, परस्मै, लुङ्)
अबभाजत् अबभाजताम् अबभाजन् अबभाजः
अबभाजतम् अबभाजत अबभाजम् अबभाजाव
अबभाजाम भाज (पृथक्कर्मणि, चुरादिगण, परस्मै, लुङ्)
अभाजयिष्यत् अभाजयिष्यताम् अभाजयिष्यन् अभाजयिष्यः अभाजयिष्यतम अभाजयिष्यत
अभाजयिष्यम् अभाजयिष्याव अभाजयिष्याम भाज (पृथक्कर्मणि, चुरादिगण, आत्मने, लट्) भाजयते
भाजयेते भाजयसे भाजयेथे
भाजयध्वे भाजये
भाजयावहे भाजयामहे भाज (पृथक्कर्मणि, चुरादिगण, आत्मने, लोट्)
भाजयताम् भाजयेताम् भाजयन्ताम् भाजयस्व
भाजयेथस्व भाजयध्वम् भाजयै
भाजयावहै भाजयामहै भाज (पृथक्कर्मणि, चुरादिगण, आत्मने, लङ्)
अभाजयत अभाजयेताम् अभाजयन्त अभाजयथाः अभाजयेथाम् अभाजयध्वम् अभाजये
अभाजयावहि अभाजयामहि
भाजयन्ते
For Private and Personal Use Only