________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संगणक--जनित व्यावहारिक संस्कृत-धातु -- पावला भष (अलकार, स्वादिगण, परस्मै, लुङ्)
अभूषिष्यताम् अभूषिष्यन् अमावस्या
अभूषिष्यतम अभृषिष्यत अभूषिष्यम् अभूषिष्याव अभूषिष्याम भाज (पथक कणि, चुरादिगण, परस्मै, लट्) भाजयति भाजयतः
भाजयन्ति भाजयास भाजयथः
भाजयथ भाजयामि भाजयावः
भाजयामः भाज (पृथक्कमणि, चुरादिगण, परस्मै, लोट्) भाजयतु भाजयताम
भाजयन्तु भाजय भाजयतम
भाजयत भाजयानि भाजयाव
भाजयाम भाज (पृथक्कर्मणि, चुरादिगण, परस्मै, लङ्)
अभाजयत् अभाजयताम् अभाजयन अभाजयः
अभाजयतम अभाजयत अभाजयम अभाजयाव अभाजयाम भाज (पृथक्कर्मणि, चुरादिगण, परस्मै, विधिलिङ्) भाजयेत
भाजयेताम् भाजयेयुः भाजये: भाजयतम
भाजयेत भाजयेयम् भाजयेव
भाजयेम भाज (पृथक्कर्मणि, चुरादिगण, परस्मै, लिट्)
भाजयाञ्चकार भाजयाञ्चक्रतुः भाजयाञ्चक्रुः भाजयाञ्चकर्थ भाजयाञ्चक्रथुः भाजयाञ्चक्र
भाजयाञ्चकार भाजयाञ्चकृव भाजयाञ्चकृम भाज (पृथक्कर्मणि, चुरादिगण, परस्मै, लुट्) भाजयिता
भाजयितारौ भाजयितारः भाजयितासि भाजयितास्थः भाजयितास्थ भाजयितास्मि भाजयितास्वः भाजयितास्मः
For Private and Personal Use Only