________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४९२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली भासू (दीप्तौ, भ्वादिगण, आत्मने, लिट) बभासे बभासते
बभासिरे बभासषे बभासाथे
बभासिध्वे बभासे
बभासिवहे बभासिमहे भास (दीप्तौ, भ्वादिगण, आत्मने, लुट्) भासिता भासितारौ
भासितारः भासितासे भासितासाथे भासिताध्वे
भासिताहे भासितास्वहे भासितास्महे भासृ (दीप्तौ, भ्वादिगण, आत्मने, लट्)
भासिष्यते भासिष्येते भासिष्यन्ते भासिष्यसे भासिष्येथे भासिष्यध्वे
भासिष्ये भासिष्यावहे भासिष्यामहे भास (दीप्तौ, भ्वादिगण, आत्मने, आशीर्लिङ्)
भासिषीष्ट भासिषीयास्ताम् भासिषीरन् भासिषीष्ठाः भासिषीयास्थाम् भासिषीध्वम
भासिषीय भासिषीवहि भासिषीमहि भासू (दीप्तौ, भ्वादिगण, आत्मने, लुङ्)
अभासिष्ट अभासिषाताम् अभासिषत अभासिष्ठाः अभासिषाथाम् अभासिध्वम्
अभासिषि अभासिष्वहि अभासिष्महि भासू (दीप्तौ, भ्वादिगण, आत्मने, लुङ्)
अभासिष्यत अभासिष्येताम अभासिष्यन्त अभासिष्यथाः अभासिष्येथाम् अभासिष्यध्वम् अभासिष्ये
अभासिष्यावहि अभासिष्यामहि भिक्ष (भिक्षायामलाभे लाभे च, भ्वादिगण, आत्मने, लट्) भिक्षते भिक्षेते
भिक्षन्ते भिक्षसे भिक्षेथे
भिक्षध्वे भिक्षे
भिक्षावहे भिक्षामहे
For Private and Personal Use Only