________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावयतम
४८० संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली भुव (अवकल्कने चिन्तने च, चुरादिगण, परस्मै, लट्) भावयति भावयतः
भावयन्ति भावयसि भावयथः
भावयथ भावयामि भावयावः
भावयामः भुव (अवकल्कने चिन्तने च, चुरादिगण, परस्मै, लोट्) भावयतु भावयताम्
भावयन्तु भावय
भावयत भावयानि भावयाव
भावयाम भुव (अवकल्कने चिन्तने च, चुरादिगण, परस्मै, लङ्) अभावयत् अभावयताम
अभावयन् अभावयः
अभावयतम् अभावयत अभावयम् अभावयाव
अभावयाम भुव (अवकल्कने चिन्तने च, चुरादिगण, परस्मै, विधिलिङ्) भावयेत्
भावयेताम् भावयेयुः भावये: भावयेतम
भावयेत भावयेयम् भावयेव
भावयेम भुव (अवकल्कने चिन्तने च, चुरादिगण, परस्मै, लिट्)
भावयाञ्चकार भावयाञ्चक्रतुः भावयाञ्चक्रुः भावयाञ्चकर्थ भावयाञ्चक्रथुः भावयाञ्चक्र
भावयाञ्चकार भावयाञ्चकृव भावयाञ्चकुम भुव (अवकल्कने चिन्तने च, चुरादिगण, परस्मै, लुट्) भावयिता
भावयितारौ भावयितारः भावयितासि भावयितास्थः भावयितास्थ
भावयितास्मि भावयितास्वः भावयितास्मः भुव (अवकल्कने चिन्तने च, चुरादिगण, परस्मै, लट्)
भावयिष्यति भावयिष्यतः भावयिष्यन्ति भावयिष्यसि भावयिष्यथः भावयिष्यथ भावयिष्यामि भावयिष्यावः भावयिष्यामः
For Private and Personal Use Only