________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८१
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली भुव (अवकल्कने चिन्तने च, चुरादिगण, परस्मै, आशीर्लिङ्) भाव्यात्
भाव्यास्ताम भाव्यासुः भाव्याः भाव्यास्तम्
भाव्यास्त भाव्यासम् भाव्यास्व
भाव्यास्म भुव (अवकल्कने चिन्तने च, चुरादिगण, परस्मै, लुङ्)
अबीभवत् अबीभवताम अबीभवन अबीभवः अबीभवतम् अबीभवत
अबीभवम् अबीभवाव अबीभवाम भुव (अवकल्कने चिन्तने च, चुरादिगण, परस्मै, लुङ्)
अभावयिष्यत् अभावयिष्यताम् अभावयिष्यन् अभावयिष्यः अभावयिष्यतम अभावयिष्यत
अभावयिष्यम् अभावयिष्याव अभावयिष्याम भुव (अवकल्कने चिन्तने च, चुरादिगण, आत्मने, लट) भावयते भावयेते
भावयन्ते भावयसे भावयेथे
भावयध्वे
भावयावहे भावयामहे भुव (अवकल्कने चिन्तने च, चुरादिगण, आत्मने, लोट्) भावयताम् भावयेताम्
भावयन्ताम् भावयस्व भावयेथस्व
भावयध्वम भावयै
भावयावहै भावयामहै भुव (अवकल्कने चिन्तने च, चुरादिगण, आत्मने, लङ्) अभावयत
अभावयेताम् अभावयन्त अभावयथाः अभावयेथाम् अभावयध्वम अभावये
अभावयावहि अभावयामहि भुव (अवकल्कने चिन्तने च, चुरादिगण, आत्मने, विधिलिङ्) भावयेत
भावयेयाताम् भावयेरन् भावयेथाः भावयेयाथाम् भावयेध्वम् भावयेय
भावयेवहि भावयेमहि
भावये
For Private and Personal Use Only