________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७९
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली भ्रान (दीप्तौ, भ्वादिगण, आत्मने, विधिलिङ्) भ्राजेत
भ्राजेयाताम् भ्राजेरन् भ्राजेथाः भ्राजेयाथाम भ्राजेध्वम् भ्राजेय
भ्राजेवहि भ्राजेमहि भ्राज (दीप्तौ, भ्वादिगण, आत्मने, लिट्) बभ्राजे बभ्राजाते
बभ्राजिरे बभ्राजिषे
बभ्राजाथे बभ्राजिध्वे बभ्राजे
बभ्राजिवहे बभ्राजिमहे भ्राज (दीप्तौ, भ्वादिगण, आत्मने, लुट) भ्राजिता
भ्राजितारौ भ्राजितारः भ्राजितासे भ्राजितासाथे भ्राजिताध्वे
भ्राजिताहे भ्राजितास्वहे भ्राजितास्महे भ्राज़ (दीप्तौ, भ्वादिगण, आत्मने, लट्) भ्राजिष्यते
भ्राजिष्येते भ्राजिष्यन्ते भ्राजिष्यसे भ्राजिष्येथे भ्राजिष्यध्वे
भ्राजिष्ये भ्राजिष्यावहे भ्राजिष्यामहे भ्राज (दीप्तौ, भ्वादिगण, आत्मने, आशीर्लिङ्)
भ्राजिषीष्ट भ्राजिषीयास्ताम् भ्राजिषीरन् भ्राजिषीष्ठाः भ्राजिषीयास्थाम् भ्राजिषीध्वम्
भ्राजिषीय भ्राजिषीवहि भ्राजिषीमहि भ्राज (दीप्तौ, भ्वादिगण, आत्मने, लुङ्)
अभ्रजिष्ट अभ्राजिषाताम् अभ्राजिषत अभ्राजिष्ठाः अभ्राजिषाथाम अभ्राजिढ्वम्
अभ्राजिषि अभ्राजिष्वहि अभ्राजिष्महि भ्राज (दीप्तौ, भ्वादिगण, आत्मने, लु)
अभ्राजिष्यत अभ्राजिष्येताम् अभ्राजिष्यन्त अभ्राजिष्यथाः अभ्राजिष्येथाम अभ्राजिष्यध्वम् अभ्राजिष्ये अभ्राजिष्यावहि अभ्राजिष्यामहि
For Private and Personal Use Only