________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७६
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली भदि (कल्याणे सुखे च, भ्वादिगण, आत्मने, लङ्) अभन्दत
अभन्देताम् अभन्दन्त अभन्दथाः अभन्देथाम् अभन्दध्वम् अभन्दे
अभन्दावहि अभन्दामहि भदि (कल्याणे सुखे च, भ्वादिगण, आत्मने, विधिलिङ्) भन्दे त
भन्देयाताम् भन्देरन् भन्देथाः भन्देयाथाम
भन्देध्वम् भन्देय भन्देवहि
भन्देमहि भदि (कल्याणे सुखे च, भ्वादिगण, आत्मने, लिट्) बभन्दे बभन्दाते
बभन्दिरे लभन्दिषे बभन्दाथे
बभन्दिध्वे बभन्दे
बभन्दिवहे बभन्दिमहे भदि (कल्याणे सुखे च, भ्वादिगण, आत्मने, लुट्) भन्दिता भन्दितारौ
भन्दितारः भन्दितासे
भन्दितासाथे भन्दिताध्वे भन्दिताहे भन्दितास्वहे भन्दितास्महे भदि (कल्याणे सुखे च, भ्वादिगण, आत्मने, लुट) भन्दिष्यते भन्दिष्येते
भन्दिष्यन्ते भन्दिष्यसे भन्दिष्येथे भन्दिष्यध्वे
भन्दिष्ये भन्दिष्यावहे भन्दिष्यामहे भदि (कल्याणे सुखे च, भ्वादिगण, आत्मने, आशीर्लिङ्)
भन्दिषीष्ट भन्दिषीयास्ताम् भन्दिषीरन् भन्दिषीष्ठाः भन्दिषीयास्थाम् भन्दिषीध्वम भन्दिषीय
भन्दिषीवहि भन्दिषीमहि भदि (कल्याणे सुखे च, भ्वादिगण, आत्मने, लुङ्)
अभन्दिष्ट अभन्दिषाताम् अभन्दिषत अभन्दिष्ठाः अभन्दिषाथाम अभन्दिध्वम् अभन्दिषि अभन्दिष्वहि अभन्दिष्महि
For Private and Personal Use Only