________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत धातु रूपावली
भञ्जो (आमर्दने, रुधादिगण, परस्मै, लुट् )
भङ्क्ता
भङ्क्तारौ
भङ्क्तास्थः
भक्तासि भक्तास्मि
भङ्क्तास्वः
भजो (आमर्दने, रुधादिगण, परस्मै, लट्)
-
भक्ष्यति
भङ्क्ष्यतः
भक्ष्यसि
भङ्क्ष्यथः
भक्ष्यामि
भक्ष्यावः
भजो (आमर्दने, रुधादिगण, परस्मै, आशीर्लिङ)
भज्यात्
भज्याः
भज्यासम्
भजो (आमर्दने, रुधादिगण, परस्मै, लुङ्)
अभाङ्क्षीत्
अभाङ्काम्
अभाक्षीः
अभाङ्क्तम्
अभाङ्क्षम्
अभाङ्क्ष्व
भञ्जो (आमर्दने, रुधादिगण, परस्मै, लृङ् )
भन्दते
भन्द
भन्दे
भज्यास्ताम्
भज्यास्तम्
भज्यास्व
अभङ्क्ष्यताम्
अभक्ष्यतम्
अभक्ष्याव
भन्देते
भन्देथे
भन्दावहे
Acharya Shri Kailassagarsuri Gyanmandir
भङ्क्ङ्कारः
भङ्क्तास्थ
भङ्क्तास्मः
अभक्ष्यत्
अभङ्क्ष्यः
अभङ्क्ष्यम्
भदि (कल्याणे सुखे च भ्वादिगण, आत्मने, लट्)
For Private and Personal Use Only
भक्ष्यन्ति
भक्ष्यथ
भङ्क्ष्यामः
भज्यासुः भज्यास्त
भज्यास्म
अभाक्षुः
अभाङ्क
अभाङ्क्ष्म
अभङ्क्ष्यन्
अभक्ष्यत
अभक्ष्याम
भन्दन्ते
भन्दध्वे
भन्दामहे
भदि (कल्याणे सुखे च, भ्वादिगण, आत्मने, लोट्)
भन्दताम्
भन्देताम्
भन्देथाम्
भन्दस्व भन्दै
भन्दावहै
भन्दन्ताम्
भन्दध्वम्
भन्दामहै
४७५