SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभृषि ४७४ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली भृञ् (भरणे, भ्वादिगण, आत्मने, लुङ्) अभृत अभृषाताम् अभृषत अभृथाः अभृषाथाम् अभूध्वम् अभृष्वहि अभष्महि भृञ् (भरणे, भ्वादिगण, आत्मने, लुङ्) अभरिष्यत अभरिष्येताम् अभरिष्यन्त अभरिष्यथाः अभरिष्येथाम अभारष्यध्वम अभरिष्ये अभरिष्यावहि अभरिष्यामहि भञ्जो (आमर्दने, रुधादिगण, परस्मै, लट्) भनक्ति भङ्क्तः भञ्जन्ति भनक्षि भक्थः भक्थ भनज्मि भज्वः भज्मः भञ्जो (आमर्दने, रुधादिगण, परस्मै, लोट्) भनक्तु भक्ताम् भञ्जन्तु भङ्ग्धि भङ्क्तम् भक्त भनजानि भनजाव भनजाम भञ्जो (आमर्दने, रुधादिगण, परस्मै, लङ्) अभनक अभक्ताम् अभञ्जन अभनक अभङ्क्तम् अभङ्क्त अभनजम् अभव अभञ्ज्म भञ्जो (आमर्दने, रुधादिगण, परस्मै, विधिलिङ्) भज्यात भञ्ज्याताम् भञ्ज्युः भज्याः भञ्ज्यात भञ्ज्याम् भञ्ज्याव भञ्ज्याम भजो (आमर्दने, रुधादिगण, परस्मै, लिट) बभञ्ज बभञ्जतुः बभञ्जः बभजिथ बभञ्जथुः बभञ्ज बभञ्ज बभजिव बभजिम भञ्ज्यातम For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy