________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७७
भ्रमथः
भ्रमतु
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली भदि (कल्याणे सुखे च, भ्वादिगण, आत्मने, लुङ्)
अभन्दिष्यत अभन्दिष्येताम् अभन्दिष्यन्त अभन्दिष्यथाः अभन्दिष्येथाम अभन्दिष्यध्वम
अभन्दिष्ये अभन्दिष्यावहि अभन्दिष्यामहि भ्रमु (चलने, भ्वादिगण, परस्मै, लट्) भ्रमति भ्रमतः
भ्रमन्ति भ्रमसि
भ्रमथ भ्रमामि भ्रमावः
भ्रमामः भ्रमु (चलने, भ्वादिगण, परस्मै, लोट्)
भ्रमताम्
भ्रमन्तु भ्रम भ्रमतम्
भ्रमत भ्रमाणि भ्रमाव
भ्रमाम भ्रम (चलने, भ्वादिगण, परस्मै, लङ्) अभ्रमत् अभ्रमताम्
अभ्रमन् अभ्रमः अभ्रमतम
अभ्रमत अभ्रमम्
अभ्रमाव भ्रमु (चलने, भ्वादिगण, परस्मै, विधिलिङ्) भ्रमेत्
भ्रमेताम् भ्रमेयुः भ्रमेतम्
भ्रमेत भ्रमेयम् भ्रमेव
भ्रमेम भ्रमु (चलने, भ्वादिगण, परस्मै, लिट्) बभ्राम बभ्रमतुः
बभ्रमुः बभ्रमिथ बभ्रमथुः
बभ्रम बभ्राम बभ्रमिव
बभ्रमिम भ्रमु (चलने, भ्वादिगण, परस्मै, लुट्) भ्रमिता
भ्रमितारौ भ्रमितारः भ्रमितासि भ्रमितास्थः भ्रमितास्थ भ्रमितास्मि . भ्रमितास्वः
भ्रमितास्मः
अभ्रमाम
भ्रमेः
For Private and Personal Use Only