________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भर्जते
४७० संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली भृजी (भर्जने, भ्वादिगण, आत्मने, लट्)
भर्जेते
भर्जन्ते भर्जसे भर्जेथे
भर्जध्वे भर्जे भर्जावहे
भर्जामहे भृजी (भर्जने, भ्वादिगण, आत्मने, लोट्) भर्जताम भर्जेताम
भर्जन्ताम भर्जस्व भर्जेथाम्
भर्जध्वम भजे भर्जावहै
भर्जामहै भृजी (भर्जने, भ्वादिगण, आत्मने, लङ्)
अभर्जत अभर्जेताम् अभर्जन्त अभजेथाः
अभर्जेथाम अभर्जध्वम् अभर्जे
अभर्जावहि अभर्जामहि भृजी (भर्जने, भ्वादिगण, आत्मने, विधिलिङ्) भर्जेत भर्जेयाताम्
भर्जेरन् भर्जेथाः
भर्जेयाथाम् भर्जेध्वम भर्जेय भर्जेवहि
भर्जेमहि भजी (भर्जने, भ्वादिगण, आत्मने, लिट्)
बभृजाते बजिरे बभृजाथे
बजिध्वे बभृजे
बभृजिवहे बभृजिमहे भृजी (भर्जने, भ्वादिगण, आत्मने, लुट्) भर्जिता
भर्जितारौ भर्जितारः भर्जितासे
भर्जितासाथे भर्जिताध्वे भर्जिताहे भर्जितास्वहे भर्जितास्महे भृजी (भर्जने, भ्वादिगण, आत्मने, लुट्) भर्जिष्यते भर्जिष्येते
भर्जिष्यन्ते भर्जिष्यसे भर्जिष्येथे भर्जिष्यध्वे भर्जिष्ये
भर्जिष्यावहे भर्जिष्यामहे
बभृजे बभृजिषे
For Private and Personal Use Only