________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
भूजी (भर्जने, भ्वादिगण, आत्मने आशीर्लिङ्)
भर्जिषीष्ट
भर्जिषीष्ठाः भर्जिषीय
भुजी (भर्जने, भ्वादिगण, आत्मने, लुङ्)
अभर्जिष्ट
अभर्जिष्ठाः अभर्जिषि
भर्जिषीयास्ताम् भर्जिषीयास्थाम् भर्जिषीवहि
अभर्जिषाताम
अभर्जिषाथाम अभर्जिष्वहि
भजी (भर्जने, भ्वादिगण, आत्मने, लुङ्)
अभर्जिष्यत
अभर्जिष्यथाः अभर्जिष्ये
अभर्जिष्येताम्
अभर्जिष्येथाम्
अभर्जिष्यावहि
-
भृञ् (भरणे, भ्वादिगण, परस्मै, लट्)
भरत
भरतः
भरसि
भरथः
भरामि
भरावः
भृञ् (भरणे, भ्वादिगण, परस्मै, लोट्)
भरतु
भर
भराणि
भृञ् (भरणे, भ्वादिगण, परस्मै, लङ्)
भरताम्
भरतम्
भराव
N
अभरताम्
अभरतम्
अभराव
अभरत्
अभरः
अभरम्
भृञ् (भरणे, भ्वादिगण, परस्मै, विधिलिङ्)
भरेत्
भरे:
भरेयम्
भरेताम्
भरतम
भरेव
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
भर्जिषीरन् भर्जिषीध्वम
भर्जिषीमहि
अभर्जिषत
अभर्जिध्वम
अभर्जिष्महि
अभर्जिष्यन्त
अभर्जिष्यध्वम
अभर्जिष्यामहि
भरन्ति
भरथ
भरामः
भरन्तु
भरत
भराम
अभरन्
अभरत
अभराम
भरेयुः
भरत
भरेम
४७१