________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६९
बुभुजिषे
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली भुज (पालनाभ्यवहारयोः, रुधादिगण, आत्मने, विधिलिङ्)
भुजीत भुञ्जीयाताम् भुञ्जीरन भञ्जीयाः भुञ्जीयाथाम् भुञ्जीध्वम् भुञ्जीय
भुञ्जीवहि भुञ्जीमहि भुज (पालनाभ्यवहारयोः, रुधादिगण, आत्मने, लिट) बुभुजे बुभुजाते
बुभुजिरे बुभुजाथे
बुभुजिध्वे बुभुजे
बुभुजिवहे बुभुजिमहे भुज (पालनाभ्यवहारयोः, रुधादिगण, आत्मने, लुट्) भोक्ता भोक्तारौ
भोक्तारः भोक्तासे भोक्तासाथे
भोक्ताध्वे भोक्ताहे
भोक्तास्वहे भोक्तास्महे भुज (पालनाभ्यवहारयोः, रुधादिगण, आत्मने, लट्) भोक्ष्यते भोक्ष्येते
भोक्ष्यन्ते भोक्ष्यसे भोक्ष्येथे
भोक्ष्यध्वे भोक्ष्ये भोक्ष्यावहे
भोक्ष्यामहे भुज (पालनाभ्यवहारयोः, रुधादिगण, आत्मने, आशीर्लिङ) भक्षीष्ट
भुक्षीयास्ताम् भुक्षीरन् भक्षीष्ठाः
भुक्षीयास्थाम् भुक्षीध्वम् भक्षीय
भुक्षीवहि भुक्षीमहि भुज (पालनाभ्यवहारयोः, रुधादिगण, आत्मने, लुङ्) अभक्त
अभुक्षाताम अभुक्षत अभुक्थाः अभक्षाथाम
अभग्ध्वम अभुक्षि
अभुक्ष्वहि अभुक्ष्महि भुज (पालनाभ्यवहारयोः, रुधादिगण, आत्मने, लुङ)
अभोक्ष्यत अभोक्ष्येताम् अभोक्ष्यन्त अभोक्ष्यथाः अभोक्ष्येथाम अभोक्ष्यध्वम अभोक्ष्ये
अभोक्ष्यावहि अभोक्ष्यामहि
For Private and Personal Use Only