________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६८ संगणक--जनित व्यावहारिक संस्कृत-धातु-रूपावली भुज (पालनाभ्यवहारयोः, रुधादिगण, परस्मै, लट्) भोक्ष्यति भोक्ष्यतः
भोक्ष्यन्ति भोक्ष्यसि
भोक्ष्यथः भोक्ष्यथ भोक्ष्यामि
भोक्ष्याव: भोक्ष्यामः भुज (पालनाभ्यवहारयोः, रुधादिगण, परस्मै, आशीर्लिङ्) भुज्यात्
भुज्यास्ताम् भुज्यासुः भुज्याः
भुज्यास्तम् भुज्यास्त भुज्यासम् भुज्यास्व भुज्यास्म भुज (पालनाभ्यवहारयोः, रुधादिगण, परस्मै, लुङ्) अभौक्षीत् अभौक्ताम्
अभौक्षुः अभौक्षीः अभौक्तम् अभौक्त अभौक्षम् अभौक्ष्व
अभौक्ष्म भुज (पालनाभ्यवहारयोः, रुधादिगण, परस्मै, लुङ)
अभोक्ष्यत् अभोक्ष्यताम् अभोक्ष्यन अभोक्ष्यः
अभोक्ष्यतम् अभोक्ष्यत अभोक्ष्यम् अभोक्ष्याव अभोक्ष्याम भुज (पालनाभ्यवहारयोः, रुधादिगण, आत्मने, लट्)
भुजाते
भुञ्जते भुक्षे भुञ्जाथे
भुङ्ग्ध्वे भुजे भुवहे
भुज्महे भुज (पालनाभ्यवहारयोः, रुधादिगण, आत्मने, लोट) भुङ्क्ताम् भुजाताम्
भञ्जताम् भुक्ष्व
भुञ्जाथाम् भुझ्ध्वम्
भुजावहै भुजामहै भुज (पालनाभ्यवहारयोः, रुधादिगण, आत्मने, लङ्)
अभुक्त अभुजाताम् अभुञ्जत अभुक्थाः अभुञ्जाथाम् अभुङ्ग्ध्वम् अभुञ्जि
अभुज्वहि अभुज़्महि
भुङ्क्ते
भुज
For Private and Personal Use Only