________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६७
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली भज (सेवायाम्, भ्वादिगण, आत्मने, लुङ्)
अभक्ष्यत अभक्ष्येताम् अभक्ष्यन्त अभक्ष्यथाः अभक्ष्येथाम अभक्ष्यध्वम अभक्ष्ये
अभक्ष्यावहि अभक्ष्यामहि भुज (पालनाभ्यवहारयोः, रुधादिगण, परस्मै, लट्) । भुनक्ति भुङ्क्तः
भुञ्जन्ति भुनक्षि भुक्थः
भुङ्क्थ भुनज्मि भुवः
भुज्मः भुज (पालनाभ्यवहारयोः, रुधादिगण, परस्मै, लोट) भुनक्तु
भुक्ताम् भुञ्जन्तु भुङ्ग्धि भुङ्क्तम्
भुङ्क्त भुजानि भुजाव
भुजाम भुज (पालनाभ्यवहारयोः, रुधादिगण, परस्मै, लङ्)
अभुनक अभुक्ताम् अभुञ्जन् अभुनक
अभुङ्क्तम् अभुङ्क्त अभुञ्जम् अभुज्व
अभुज्म भुज (पालनाभ्यवहारयोः, रुधादिगण, परस्मै, विधिलिङ्) भुङ्ग्यात्
भुङ्ग्याताम् भुज्युः भुज्याः भुज्यातम् भुज्यात भुज्याम् भुज्याव
भुज्याम भुज (पालनाभ्यवहारयोः, रुधादिगण, परस्मै, लिट्) बुभोज बुभुजतुः
बुभुजुः बुभोजिथ बुभुजथुः
बुभुज बुभोज बुभुजिव
बुभुजिम भुज (पालनाभ्यवहारयोः, रुधादिगण, परस्मै, लुट) भोक्ता भोक्तारौ
भोक्तारः भोक्तासि भोक्तास्थः
भोक्तास्थ भोक्तास्मि भोक्तास्वः
भोक्तास्मः
For Private and Personal Use Only