________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अब्रूम
ब्रूयात
ब्रूयाव
४५६
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली बूञ् (व्यक्तायां वाचि, अदादिगण, परस्मै, लङ्) अब्रवीत अब्रूताम्
अब्रूवन अब्रवीः अब्रूतम्
अब्रूत अब्रवम्
अब्रूव ब्रूज (व्यक्तायां वाचि, अदादिगण, परस्मै, विधिलिङ्ग) ब्रूयात्
ब्रूयाताम् ब्रूयुः ब्रयाः
ब्रूयातम ब्रूयाम्
ब्रूयाम ब्रू (व्यक्तायां वाचि, अदादिगण, परस्मै, लिट)। उवाच ऊचतुः
ऊचुः उवचिथ ऊचथः
ऊच उवाच ऊचिव
ऊचिम ब्रूजु (व्यक्तायां वाचि, अदादिगण, परस्मै, लुट्) वक्ता
वक्तारौ वक्तासि वक्तास्थः
वक्तास्थ वक्तास्मि वक्तास्वः
वक्तास्मः ब्रू (व्यक्तायां वाचि, अदादिगण, परस्मै, लट्) वक्ष्यति वक्ष्यतः
वक्ष्यन्ति वक्ष्यसि वक्ष्यथः
वक्ष्यथ वक्ष्यामि वक्ष्यावः
वक्ष्यामः ब्रूञ् (व्यक्तायां वाचि, अदादिगण, परस्मै, आशीर्लि) उच्यात्
उच्यास्ताम् उच्यासुः उच्याः उच्यास्तम
उच्यास्त उच्यासम् उच्यास्व
उच्यास्म ब्रूञ् (व्यक्तायां वाचि, अदादिगण, परस्मै, लुङ्) अवोचत
अवोचताम् अवोचन अवोचः
अवोचतम् अवोचत अर्वाचम अवोचाव
अवोचाम
वक्तारः
For Private and Personal Use Only