________________
Shri Mahavir Jain Aradhana Kendra
अवक्ष्यत्
अवक्ष्यः
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
ब्रूञ (व्यक्तायां वाचि, अदादिगण, परस्मै, लृङ् )
ब्रूते
ब्रूषे ब्रुवे
अवक्ष्यम्
ब्रज (व्यक्तायां वाचि, अदादिगण, आत्मने, लट्)
www.kobatirth.org
ब्रूताम् ब्रूष्व ब्रवै
अवक्ष्यताम्
अवक्ष्यतम्
अदक्ष्याव
ब्रुवाते
ब्रुवाथे ब्रूवहे
ब्रूञ् (व्यक्तायां वाचि, अदादिगण, आत्मने, लोट्)
ऊचे
ऊचिषे
ऊचे
वक्ता
वक्तासे
वक्ता
ब्रुवाताम्
ब्रुवाथाम् वावहै
अब्रुवाताम्
अब्रुवाथाम् अब्रवहि
ब्रूज् (व्यक्तायां वाचि, अदादिगण, आत्मने, लङ्)
अब्रूत अब्रूथाः अब्रूवि
ब्रूज् (व्यक्तायां वाचि, अदादिगण, आत्मने, विधिलिङ्)
बुवीत ब्रुवीथाः ब्रुवीय
ब्रूञ् (व्यक्तायां वाचि, अदादिगण, आत्मने, लिट्)
ऊचाते
ऊचाथे
ऊचिवहे
ब्रुवीयाताम् ध्रुवीयाथाम् वीवहि
ब्रूज् (व्यक्तायां वाचि, अदादिगण, आत्मने, लुट्)
वक्तारौ
वक्तासाथे
वक्तास्व
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
अवक्ष्यन् अवक्ष्यत
अवक्ष्याम
ब्रुवते
ब्रूध्वे
ब्रूमहे
ब्रुवताम्
ब्रूध्वम् ब्रवामहै
अब्रुवत अब्रूध्वग्
अब्रूहि
ब्रुवीरन् ब्रुवीध्वम्
ब्रुवमहि
ऊचिरे
ऊचिध्वे
ऊचिमहे
वक्तारः
वक्ताध्वे वक्तास्महे
४५७