________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५५
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली बन्ध (बन्धने, क्रयादिगण, परस्मै, लुट्) बन्द्धा बन्द्धारौ
बन्द्धारः बन्द्धासि बन्द्धास्थः
बन्द्धास्थ बन्द्धास्मि बन्द्धास्वः
बन्द्धास्मः बन्ध (बन्धने, ज्यादिगण, परस्मै, लट्) भन्स्यति भन्स्यतः
भन्त्स्यन्ति भन्स्यसि भन्स्यथः
भन्स्य थ भन्न्स्यामि भन्स्यावः
भन्स्यामः बन्ध (बन्धने, क्यादिगण, परस्मै, आशीर्लिङ्) बध्यात्
बध्यास्ताम् बध्यासुः बध्याः बध्यास्तम्
बध्यास्त बध्यासम् बध्यास्व
बध्यास्म बन्ध (बन्धने, ज्यादिगण, परस्मै, लुङ्) अभान्सीत अबान्द्धाम
अभान्त्सुः अभान्त्सीः अबान्द्धम
अबान्द्ध अभान्त्सम अभान्स्व
अभान्स्म बन्ध (बन्धने, व्रयादिगण, परस्मै, लङ्) अभन्स्य त
अभन्स्यताम अभन्नस्यन् अभन्स्यः अभन्त्स्य तम् अभन्स्य त अभन्स्य म् अभन्स्याव
अभन्नस्याम ब्रूज (व्यक्तायां वाचि, अदादिगण, परस्मै, लट) ब्रवीति ब्रूतः
ब्रुवन्ति ब्रवीषि
ब्रूथः ब्रवीमि
ब्रूमः ब्रूञ् (व्यक्तायां वाचि, अदादिगण, परस्मै, लोट) ब्रवीतु ब्रूताम्
ब्रुवन्तु ब्रूहि
ब्रूतम् ब्रवाणि ब्रवाव
ब्रवाम
बूथ
ब्रवः
ब्रूत
For Private and Personal Use Only