________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५४ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली बुधिर् (बोधने, भ्वादिगण, आत्मने, लुङ्) अबोधिष्ट
अबोधिषाताम अबोधिषत अबोधिष्ठाः अबोधिषाथाम अबोधिध्वम
अबोधिषि अबोधिष्वहि अबोधिष्महि बुधिर् (बोधने, भ्वादिगण, आत्मने, लङ्)
अबोधिष्यत अबोधिष्येताम् अबोधिष्यन्त अबोधिष्यथाः अबोधिष्येथाम अबोधिष्यध्वम्
अबोधिष्ये अबोधिष्यावहि अबोधिष्यामहि बन्ध (बन्धने, ज्यादिगण, परस्मै, लट्) बध्नाति बनीतः
बध्नन्ति बध्नासि बध्नीथः
बनीथ बध्नामि बनीवः
बनीमः बन्ध (बन्धने, व्यादिगण, परस्मै, लोट) बध्नातु बध्नीताम
बध्नन्तु बधान बनीतम्
बनीत बध्नानि बध्नाव
बध्नाम बन्ध (बन्धने, ज्यादिगण, परस्मै, लङ्) अबध्नात अबध्नीताम्
अबनन अबध्नाः अबध्नीतम
अबध्नीत अबध्नाम
अबध्नीव अबध्नीम बन्ध (बन्धने, ज्यादिगण, परस्मै, विधिलिङ्) बध्नीयात् बनीयाताम्
बध्नीयः बध्नीयाः
बध्नीयातम् बनीयात बध्नीयाम् बध्नीयाव बध्नीयाम बन्ध (बन्धने, ज्यादिगण, परस्मै, लिट) बबन्ध बबन्धतुः
बबन्धुः बबन्धिथ बबन्धथुः
बबन्ध बबन्ध बबन्धिव
बबन्धिम
For Private and Personal Use Only