________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५३
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली बुधिर् (बोधने, भ्वादिगण, आत्मने, लोट्) बोधताम् बोधेताम
बोधन्ताम् बोधस्व बोधेथाम्
बोधध्वम् बोधै बोधावहै
बोधामहै बुधिर (बोधने, भ्वादिगण, आत्मने, लङ्) अबोधत
अबोधेताम् अबोधन्त अबोधथाः अबोधेथाम अबोधध्वम अबोधे
अबोधावहि अबोधामहि बुधिर् (बोधने, भ्वादिगण, आत्मने, विधिलिङ्) बोधेत
बोधेयाताम् बोधेरन बोधेथाः बोधेयाथाम
बोधेध्वम् बोधेय बोधेवहि
बोधेमहि बुधिर् (बोधने, भ्वादिगण, आत्मने, लिट्)
बुबुधिरे बुबुधाथे
बुबुधिध्वे
बुबुधिवहे बुधिर् (बोधने, भ्वादिगण, आत्मने, लुट्) बोधिता
बोधितारौ बोधितारः बोधितासे बोधिनासाथे बोधिताध्वे
बोधिताहे बोधितास्वहे बोधितास्महे बुधिर् (बोधने, भ्वादिगण, आत्मने, लट्)
बोधिष्यते बोधिध्येते बोधिष्यन्ते बोधिष्यसे बोधिष्येथे
बोधिष्यध्वे बोधिष्ये बोधिष्यावहे बोधिष्यामहे बुधिर (बोधने, भ्वादिगण, आत्मने, आशीर्लिङ्)
बोधिषीष्ट बोधिषीयास्ताम् बोधिषीरन बोधिषीष्ठाः 'बोधिषीयास्थाम बोधिषीध्वम बोधिषीय
बोधिषीवहि बोधिषीमहि
बुबुधाते
बुबुधे बुबुधिषे बुबुधे
८CTETD)
बुबुधिमहे
For Private and Personal Use Only