________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५०
बुध्येते
बुध्यसे
बुध्यन्ते बुध्यध्वे
बुध्यै
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली बुध (अवगमने, दिवादिगण, आत्मने, लट्) बुध्यते
बुध्येथे बुध्ये बुध्यावहे
बुध्यामहे बुध (अवगमने, दिवादिगण, आत्मने, लोट्)
बुध्यताम् बुध्येताम् बुध्यन्ताम् बुध्यस्व बुध्येथाम्
बुध्यध्वम बुध्यावहै
बुध्यामहै बुध (अवगमने, दिवादिगण, आत्मने, लङ्)
अबुध्यत अबुध्येताम् अबुध्यन्त अबुध्यथाः अबुध्येथाम्
अबुध्यध्वम् अबुध्ये अबुध्यावहि अबुध्यामहि बुध (अवगमने, दिवादिगण, आत्मने, विधिलिङ्) बुध्येत बुध्येयाताम्
बुध्येरन बुध्येथाः बुध्येयाथाम् बुध्येध्वम् बुध्येय बुध्येवहि
बुध्येमहि बुध (अवगमने, दिवादिगण, आत्मने, लिट्)
बुबुधाते बुबुधिषे बुबुधार्थ
बबधिध्वे बुबुधे बुबुधिवहे
बुबुधिमहे बुध (अवगमने, दिवादिगण, आत्मने, लुट) बोद्धा बोद्धारौ
बोद्धारः बोद्धासे
बोद्धासाथे बोद्धाध्वे बोद्धाहे
बोद्धास्वहे बोद्धास्महे बुध (अवगमने, दिवादिगण, आत्मने, लट्) भोत्स्यते भोत्स्येते
भोत्स्यन्ते भोत्स्यसे भोत्स्येथे भोत्स्यध्वे भोत्स्ये
भोत्स्यावहे भोत्स्यामहे
बुबुधे
बुबुधिरे
For Private and Personal Use Only