________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
बुध (अवगमने, भ्वादिगण, परस्मै, विधिलिङ्)
बोधेताम्
बोधे म् बोधेव
बोधेत
बोधे:
बोधेयम्
बुध (अवगमने, भ्वादिगण, परस्मै, लिट्)
बुबोध बुबोधिथ बुबोध
बुबुधतुः
बुबुधथुः
बुबुधिव
बुध (अवगमने, भ्वादिगण, परस्मै,
बोधिता
बोधितासि
बोधितास्मि
लुट्)
बोधितारौ
बोधितास्थः
बोधितास्वः
बुध (अवगमने, भ्वादिगण, परस्मै, लृट्)
बोधिष्यति
बोधिष्यतः
बोधिष्यसि
बोधिष्यथः
बोधिष्यामि
बोधिष्यावः
बुध (अवगमने, भ्वादिगण, परस्मै, आशीर्लिङ्)
अबो धिष्यत् अबोधिष्यः
अबोधिष्यम्
बुध्यात्
बुध्यास्ताम्
बुध्यास्तम्
बुध्या: बुध्यासम्
बुध्यास्व
बुध (अवगमने, भ्वादिगण, परस्मै, लुङ्)
अबोधीत
अबोधी:
अबोधिषम्
बुध (अवगमने, भ्वादिगण, परस्मै, लृङ् )
अबोधिष्टाम् अबोधिष्टम्
अबोधिष्व
अबोधिष्यताम् अबोधिष्यतम
अबोधष्याव
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
बोधेयुः
बोधे
बोधेम
बुबुधुः
बुबुध
बुबुधिम
बोधितारः बोधितास्थ
बोधितास्मः
बोधिष्यन्ति
बोधिष्यथ
बोधिष्यामः
बुध्यासुः
बुध्यास्त
बुध्यास्म
अबोधिषुः अबोधिष्ट
अबोधिष्म
अबोधिष्यन् अबोधिष्यत
अबोधिष्याम
४४९