________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४८
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली बध (संयमने, चुरादिगण, आत्मने, लट्)
बाधयिष्यते बाधयिष्येते बाधयिष्यन्ते बाधयिष्यसे बाधयिष्येथे बाधयिष्यध्वे
बाधयिष्ये बाधयिष्यावहे बाधयिष्यामहे बध (संयमने, चुरादिगण, आत्मने, आशीर्लिङ्)
बाधयिषीष्ट बाधयिषीयास्ताम बाधयिषीरन बाधयिषीष्ठाः बाधयिषीयास्थाम् बाधयिषीध्वम्
बाधयिषीय बाधयिषीवहि बाधयिषीमहि बध (संयमने, चुरादिगण, आत्मने, लुङ्)
अबीबधत अबीबधेताम् अबीबधन्त अबीबधथाः अबीबधेथाम् अबीबधध्वम अबीबधे
अबीबधावहि अबीबधामहि बध (संयमने, चुरादिगण, आत्मने, लुङ्)
अबाधयिष्यत अबाधयिष्येताम् अबाधयिष्यन्त अबाधयिष्यथाः अबाधयिष्येथाम् अबाधयिष्यध्वम्
अबाधयिष्ये अबाधयिष्यावहि अबाधयिष्यामहि बुध (अवगमने, भ्वादिगण, परस्मै, लट्) बोधति बोधतः
बोधन्ति बोधसि बोधथः
बोधथ बोधामि बोधावः
बोधामः बुध (अवगमने, भ्वादिगण, परस्मै, लोट्)
बोधताम् बोध बोधतम्
बोधत बोधानि बोधाव
बोधाम बुध (अवगमने, भ्वादिगण, परस्मै, लङ्) अबोधत
अबोधताम् अबोधन अबोधः अबोधतम्
अबोधत अबोधम् अबोधाव
अबोधाम
बोधतु
बोधन्तु
For Private and Personal Use Only