________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५१
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली बुध (अवगमने, दिवादिगण, आत्मने, आशीर्लिङ्)
भत्सीष्ट भुत्सीयास्ताम् भुत्सीरन् भत्सीष्ठाः
भुत्सीयास्थाम् भुत्सीध्वम् भुत्सीय भुत्सीवहि भुत्सीमहि बुध (अवगमने, दिवादिगण, आत्मने, लुङ्) अबुद्ध
अभुत्साताम अभुत्सत अबुद्धाः अभुत्साथाम्
अबुदध्वम अभुत्सि अभत्स्वहि
अभुत्स्महि बुध (अवगमने, दिवादिगण, आत्मने, लुङ्)
अभोत्स्यत अभोत्स्येताम अभोत्स्यन्त अभोत्स्यथाः अभोत्स्येथाम अभोत्स्यध्वम
अभोत्स्ये अभोत्स्यावहि अभोत्स्यामहि बुधिर् (बोधने, भ्वादिगण, परस्मै, लट्) बोधति बोधतः
बोधन्ति बोधसि बोधथः
बांधथ बोधामि बोधावः
बोधामः बुधिर् (बोधने, भ्वादिगण, परस्मै, लोट्) बोधतु
बोधताम् बोध बोधतम
बोधत बोधानि बोधाव
बोधाम बुधिर् (बोधने, भ्वादिगण, परस्मै, लङ्)
अबोधत अबोधताम् अबोधन अबोध:
अबोधतम् अबोधत अबोधम् अबोधाव
अबोधाम बुधिर् (बोधने, भ्वादिगण, परस्मै, विधिलिङ्) बोधेत
बोधेताम् बोधेः
बोधेत बोधेव
बोधेम
बोधन्तु
बोधेयुः
बोधेतम्
बोधेयम्
For Private and Personal Use Only