SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अव्यात् अव्याः अव्यासम् संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली अव (रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यलिङनहिंसादानभाववृद्धिषु, भ्वादिगण, परस्मै, आशीर्लिङ्) अव्यासुः अव्यास्त अव्यास्म आवीत् आवी: आविषम् www.kobatirth.org आविष्यत् आविष्यः आविष्यम् अव (रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यलिङनहिंसादानभाववृद्धिषु, भ्वादिगण, परस्मै, लुङ्) आविषुः आविष्ट आविष्म - अव्यास्ताम् अव्यास्तम् अव्यास्व अश्नुताम् अश्नुष्व अश्नवै आविष्टाम् आविष्टम् आविष्व आश्नुत आश्नुथाः आदि अव (रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यलिङनहिंसादानभाववृद्धिषु भ्वादिगण, परस्मै, लृङ् ) आविष्यन् आविष् आविष्याम अशू ( व्याप्तौ संघाते च स्वादिगण, आत्मने, लट्) अश्नुते अश्नुवाते अश्नुषे अश्नुवाथे अश्नुवे अश्नुव अशू (व्याप्तौ संघाते च, स्वादिगण, आत्मने, लोट्) आविष्यताम् आविष्यतम् आविष्याव अश्न्वाताम् अश्न्वाथाम् अश्वाव अशू ( व्याप्तौ संघाते च, स्वादिगण, आत्मने, Acharya Shri Kailassagarsuri Gyanmandir आश्वाताम् आश्न्वाथाम् आनुव अश्नुवते अश्नुध्वे अश् अश्नुवताम् अश्नुध्वम् अश्नवामहै लङ्) ३५ आश्न्वत आश्नुध्वम् आ For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy