________________
Shri Mahavir Jain Aradhana Kendra
अव्यात् अव्याः
अव्यासम्
संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली
अव (रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यलिङनहिंसादानभाववृद्धिषु, भ्वादिगण, परस्मै, आशीर्लिङ्)
अव्यासुः अव्यास्त
अव्यास्म
आवीत् आवी:
आविषम्
www.kobatirth.org
आविष्यत् आविष्यः
आविष्यम्
अव (रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यलिङनहिंसादानभाववृद्धिषु, भ्वादिगण, परस्मै, लुङ्)
आविषुः आविष्ट
आविष्म
-
अव्यास्ताम्
अव्यास्तम्
अव्यास्व
अश्नुताम्
अश्नुष्व अश्नवै
आविष्टाम्
आविष्टम्
आविष्व
आश्नुत
आश्नुथाः आदि
अव (रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यलिङनहिंसादानभाववृद्धिषु भ्वादिगण, परस्मै, लृङ् )
आविष्यन्
आविष्
आविष्याम
अशू ( व्याप्तौ संघाते च स्वादिगण, आत्मने, लट्)
अश्नुते
अश्नुवाते
अश्नुषे
अश्नुवाथे
अश्नुवे
अश्नुव
अशू (व्याप्तौ संघाते च, स्वादिगण, आत्मने, लोट्)
आविष्यताम् आविष्यतम्
आविष्याव
अश्न्वाताम्
अश्न्वाथाम्
अश्वाव
अशू ( व्याप्तौ संघाते च, स्वादिगण, आत्मने,
Acharya Shri Kailassagarsuri Gyanmandir
आश्वाताम्
आश्न्वाथाम्
आनुव
अश्नुवते अश्नुध्वे
अश्
अश्नुवताम्
अश्नुध्वम् अश्नवामहै
लङ्)
३५
आश्न्वत
आश्नुध्वम्
आ
For Private and Personal Use Only