________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आवताम्
आवम्
अवेत्
३४ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली अव (रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यलिङनहिंसादानभाववृद्धिषु, भ्वादिगण, परस्मै, लोट्) अवतु अवताम
अवन्तु अव अवतम्
अवत अवानि अवाव
अवाम अव (रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यलिङनहिंसादानभाववृद्धिषु, भ्वादिगण, परस्मै, लङ्) आवत्
आवन आवः आवतम्
आवत आवाव
आवाम अव (रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यलिङनहिंसादानभाववृद्धिषु, भ्वादिगण, परस्मै, विधिलिङ्)
अवेताम् अवेयुः अवेः अवेतम्
अवेत अवेयम्
अवेव अव (रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यलिङनहिंसादानभाववृद्धिषु, भ्वादिगण, परस्मै, लिट्) आव आवतुः
आव: आविथ
आवथः आव आविव
आविम अव (रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यलिङनहिंसादानभाववृद्धिषु, भ्वादिगण, परस्मै, लुट्) अविता अवितारौ
अवितारः अवितासि
अवितास्थः अवितास्थ अवितास्मि अवितास्वः अवितास्मः . अव (रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यलिङनहिंसादानभाववृद्धिषु, भ्वादिगण, परस्मै, लट)
अविष्यति अविष्यतः अविष्यन्ति अविष्यसि
अविष्यथः अविष्यथ अविष्यामि
अविष्यावः अविष्यामः
अवेम
आव
For Private and Personal Use Only