________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली अशू (व्याप्तौ संघाते च, स्वादिगण, आत्मने, विधिलिङ्)
अश्नुवीत अश्नुवीयाताम् अश्नुवीरन् अश्नुवीथाः अश्नुवीयाथाम् अश्नुवीध्वम्
अश्नुवीय अश्नुवीवहि अश्नुवीमहि अशू (व्याप्तौ संघाते च, स्वादिगण, आत्मने, लिट्) । आनशे आनशाते
आनशिरे आनशिषे आनशाथे
आनशिध्वे आनशे
आनशिवहे आनशिमहे अशू (व्याप्तौ संघाते च, स्वादिगण, आत्मने, लुट्)
अशिता अशितारौ अशितारः अशितासि अशितास्थः अशितास्थ
अशितास्मि अशितास्वः अशितास्मः अशू (व्याप्तौ संघाते च, स्वादिगण, आत्मने, लट) अशिष्यते अशिष्येते
अशिष्यन्ते अशिष्यसे अशिष्येथे अशिष्यध्वे
अशिष्ये अशिष्यावहे अशिष्यामहे अशू (व्याप्तौ संघाते च, स्वादिगण, आत्मने, आशीर्लिङ्)
अशिषीष्ट अशिषीयास्ताम् अशिषीरन् अशिषीष्ठाः अशिषीयास्थाम् अशिषीध्वम्
अशिषीय अशिषीवहि अशिषीमहि अशू (व्याप्तौ संघाते च, स्वादिगण, आत्मने, लुङ्) आशिष्ट
आशिषाताम् आशिषत आशिष्ठाः
आशिषाथाम आशिध्वम आशिषि
आशिष्वहि आशिष्महि अशू (व्याप्तौ संघाते च, स्वादिगण, आत्मने, लुङ)
आशिष्यत आशिष्येताम् आशिष्यन्त आशिष्यथाः आशिष्येथाम आशिष्यध्वम् आशिष्ये
आशिष्यावहि आशिष्यामहि
For Private and Personal Use Only