________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३७
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली पीड (अवगाहने, चुरादिगण, परस्मै, लुङ्)
अपीडयिष्यत् अपीडयिष्यताम् । अपीडयिष्यन अपीडयिष्यः अपीडयिष्यतम अपीडयिष्यत
अपीडयिष्यम् अपीडयिष्याव अपीडयिष्याम पीड (अवगाहने, चुरादिगण, आत्मने, लट्)
पीडयते पीडयेते पीडयन्ते पीडयसे पीडयेथे
पीडयध्वे पीडये
पीडयावहे पीडयामहे पीड (अवगाहने, चुरादिगण, आत्मने, लोट)
पीडयताम पीडयेताम् पीडयन्ताम् पीडयस्व पीडयेथस्व
पीडयध्वम् पीडयै
पीडयावहै पीडयामहै पीड (अवगाहने, चुरादिगण, आत्मने, लङ्)
अपीडयत अपीडयेताम् अपीडयन्त अपीडयथाः अपीडयेथाम अपीडयध्वम
अपीडये अपीडयावहि अपीडयामहि पीड (अवगाहने, चुरादिगण, आत्मने, विधिलिङ्) पीडयेत
पीडयेयाताम् पीडयेरन् पीडयेथाः पीडयेयाथाम पीडयेध्वम्
पीडयेय पीडयेवहि पीडयेमहि पीड (अवगाहने, चुरादिगण, आत्मने, लिट्)
पीडयाञ्चक्रे पीडयाञ्चक्राते पीडयाञ्चक्रिरे पीडयाञ्चकृषे पीडयाञ्चक्राथे पीडयाञ्चकृढ्वे
पीडयाञ्चक्रे पीडयाञ्चकृवहे पीडयाञ्चकृमहे पीड (अवगाहने, चुरादिगण, आत्मने, लुट्)
पीडयिता पीडयितारौ पीडयितारः पीडयितासे पीडयितासाथे पीडयिताध्वे पीडयिताहे पीडयितास्वहे पीडयितास्महे
For Private and Personal Use Only