________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३८ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली पीड (अवगाहने, चुरादिगण, आत्मने, लट्)
पीडयिष्यते पीडयिष्येते पीडयिष्यन्ते पीडयिष्यसे पीडयिष्येथे पीडयिष्यध्वे
पीडयिष्ये पीडयिष्यावहे पीडयिष्यामहे पीड (अवगाहने, चुरादिगण, आत्मने, आशीर्लिङ्)
पीडयिषीष्ट पीडयिषीयास्ताम पीडयिषीरन पीडयिषीष्ठाः पीडयिषीयास्थाम पीडयिषीध्वम
पीडयिषीय पीडयिषीवहि पीडयिषीमहि पीड (अवगाहने, चुरादिगण, आत्मने, लुङ्)
अपिपीडत अपिपीडेताम अपिपीपीडन्त अपिपीपीडथाः अपिपीडेथाम अपिपीडध्वम अपिपीडे
अपिपीडावहि अपिपीडामहि पीड (अवगाहने, चुरादिगण, आत्मने, लुङ्)
अपीडयिष्यत अपीडयिष्येताम् अपीडयिष्यन्त अपीडयिष्यथाः अपीडयिष्येथाम अपीडयिष्यध्वम
अपीडयिष्ये अपीडयिष्यावहि अपीडयिष्यामहि पीव (स्थौल्ये, भ्वादिगण, परस्मै, लट्) पीवति पीवतः
पीवन्ति पीवसि पीवथः
पीवथ पीवामि पीवावः
पीवामः पीव (स्थौल्ये, भ्वादिगण, परस्मै, लोट्)
पीवताम् पीव
पीवतम् पीवानि पीवाव
पीवाम पीव (स्थौल्ये, भ्वादिगण, परस्मै, लङ्)
अपीवत् अपीवताम् अपीवन् अपीवः
अपीवतम् अपीवत अपीवम् अपीवाव
अपीवाम
पीवतु
पीवन्तु पीवत
For Private and Personal Use Only