SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अपीडयत् अपीडयः अपीडयम www.kobatirth.org ४३६ पीड (अवगाहने, चुरादिगण, परस्मै, लङ्) अपीडयताम् अपीडयतम अपीडयाव संगणक - जनित व्यावहारिक संस्कृत धातु रूपावली पीड (अवगाहने, चुरादिगण, परस्मै, विधिलिङ्) पीडयेताम् पीडयेतम् पीडयेव पीडयेत् पीडयेः पीडयेयम् पीड (अवगाहने, चुरादिगण, परस्मै, लिट्) पीडयाञ्चकार पीडयाञ्चक्रतुः पीडयाञ्चकर्थ पीडयाञ्चक्रथुः पीडयाञ्चकृव पीडयाञ्चकार पीड (अवगाहने, चुरादिगण, परस्मै, लुट् ) पीडयितारौ पीडयितास्थः पीडयितास्वः पीड्यात् पीड़या: पीड्यासम् पीड (अवगाहने, चुरादिगण, परस्मै, लुङ्) अपिपीडत अपिपीपीडः अपिपीडम् अपिपीडताम् अपिपीडतम् अपिपीडाव Acharya Shri Kailassagarsuri Gyanmandir पीडयिता पीडयितासि पीडयितास्मि पीड (अवगाहने, चुरादिगण, परस्मै, लट्) पीडयिष्यति पीडयिष्यतः पीडयिष्यथः पीडयिष्यसि पीडयिष्यामि पीडयिष्यावः पीड (अवगाहने, चुरादिगण, परस्मै, आशीर्लिङ) पीड़यास्ताम् पीड्यास्तम् पीड्यास्व For Private and Personal Use Only अपीडयन अपीडयत अपीडयाम पीडयेयुः पीडयेत पीडयेम पीडयाञ्चक्रुः पीडयाञ्चक्र पीडयाञ्चकृम - पीडयितार: पीडयितास्थ पीडयितास्मः पीडयिष्यन्ति पीडयिष्यथ पीडयिष्यामः पीड़यासुः पीड्यास्त पीड्यास्म अपिपीडन अपिपीडत अपिपीडाम
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy