________________
Shri Mahavir Jain Aradhana Kendra
अपीडयत्
अपीडयः अपीडयम
www.kobatirth.org
४३६
पीड (अवगाहने, चुरादिगण, परस्मै, लङ्)
अपीडयताम् अपीडयतम
अपीडयाव
संगणक - जनित व्यावहारिक संस्कृत धातु रूपावली
पीड (अवगाहने, चुरादिगण, परस्मै, विधिलिङ्)
पीडयेताम्
पीडयेतम् पीडयेव
पीडयेत् पीडयेः
पीडयेयम्
पीड (अवगाहने, चुरादिगण, परस्मै, लिट्)
पीडयाञ्चकार पीडयाञ्चक्रतुः
पीडयाञ्चकर्थ
पीडयाञ्चक्रथुः पीडयाञ्चकृव
पीडयाञ्चकार
पीड (अवगाहने, चुरादिगण, परस्मै, लुट् )
पीडयितारौ
पीडयितास्थः
पीडयितास्वः
पीड्यात् पीड़या: पीड्यासम्
पीड (अवगाहने, चुरादिगण, परस्मै, लुङ्)
अपिपीडत
अपिपीपीडः
अपिपीडम्
अपिपीडताम्
अपिपीडतम्
अपिपीडाव
Acharya Shri Kailassagarsuri Gyanmandir
पीडयिता
पीडयितासि
पीडयितास्मि
पीड (अवगाहने, चुरादिगण, परस्मै, लट्)
पीडयिष्यति
पीडयिष्यतः
पीडयिष्यथः
पीडयिष्यसि पीडयिष्यामि
पीडयिष्यावः
पीड (अवगाहने, चुरादिगण, परस्मै, आशीर्लिङ)
पीड़यास्ताम् पीड्यास्तम्
पीड्यास्व
For Private and Personal Use Only
अपीडयन
अपीडयत
अपीडयाम
पीडयेयुः
पीडयेत
पीडयेम
पीडयाञ्चक्रुः पीडयाञ्चक्र
पीडयाञ्चकृम
-
पीडयितार:
पीडयितास्थ
पीडयितास्मः
पीडयिष्यन्ति
पीडयिष्यथ
पीडयिष्यामः
पीड़यासुः
पीड्यास्त
पीड्यास्म
अपिपीडन
अपिपीडत अपिपीडाम