________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत-धातु-रूपावली
पिडि (संघाते, भ्वादिगण, आत्मने,
लुट्)
पिण्डितारौ
पिण्डिना पिण्डितासे पिण्डिताहे
पिण्डितासाथे
पिण्डितास्वहे
पिडि (संघाते, भ्वादिगण, आत्मने ऌट्)
पिण्डिष्यते
पिण्डिष्यसे पिण्डिष्ये
पिडि (संघाते, भ्वादिगण, आत्मने आशीर्लिङ)
पिण्डिष्येते
पिण्डिष्येथे पिण्डिष्यावहे
3
पिण्डिषीष्ट
पिण्डिषीषा:
पिण्डिषीय
पिंडि (संघाते, भ्वादिगण, आत्मने, लुङ्)
पिण्डिषीयास्ताम्
पिण्डिषीयास्थाम्
पिण्डिीवहि
पीडयतु
पीडय
पीडयानि
अपिण्डिष्ट
अपिण्डिष्ठाः
अपिण्डिषि
पिडि (संघाते, भ्वादिगण, आत्मने, लृङ् )
अपिण्डिषाताम्
अपिण्डिषाथाम
अपिण्डिष्वहि
अपिण्डिष्यत
अपिण्डिष्यथाः अपिण्डिष्ये
पीड (अवगाहने, चुरादिगण, परस्मै, लट्)
पीडयति
पीडयतः
पीडयसि
पीडयथः
पीडयामि
पीडयाव:
अपिण्डिष्येताम्
अपिण्डिष्येथाम
अपिण्डिष्यावहि
पीड (अवगाहने, चुरादिगण, परस्मै, लोट्)
पीडयताम
पीडयतम्
पीडयाव
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
पिण्डितारः
पिण्डिताध्वे
पिण्डितास्महे
पिण्डिष्यन्ते
पिण्डिष्यध्वे
पिण्डिष्यामहे
पिण्डिषीरन् पिण्डिषीध्वम
पिण्डिषीमहि
अपिण्डिषत
अपिण्डिध्वम
अपिण्डिष्महि
अपिण्डिष्यन्त
अपिण्डिष्यध्वम्
अपिण्डिष्यामहि
पीडयन्ति
पीडयथ
पीडयामः
पीडयन्तु
पीडयत
पीडयाम
४३५