SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org संगणक - जनित व्यावहारिक संस्कृत-धातु-रूपावली पिडि (संघाते, भ्वादिगण, आत्मने, लुट्) पिण्डितारौ पिण्डिना पिण्डितासे पिण्डिताहे पिण्डितासाथे पिण्डितास्वहे पिडि (संघाते, भ्वादिगण, आत्मने ऌट्) पिण्डिष्यते पिण्डिष्यसे पिण्डिष्ये पिडि (संघाते, भ्वादिगण, आत्मने आशीर्लिङ) पिण्डिष्येते पिण्डिष्येथे पिण्डिष्यावहे 3 पिण्डिषीष्ट पिण्डिषीषा: पिण्डिषीय पिंडि (संघाते, भ्वादिगण, आत्मने, लुङ्) पिण्डिषीयास्ताम् पिण्डिषीयास्थाम् पिण्डिीवहि पीडयतु पीडय पीडयानि अपिण्डिष्ट अपिण्डिष्ठाः अपिण्डिषि पिडि (संघाते, भ्वादिगण, आत्मने, लृङ् ) अपिण्डिषाताम् अपिण्डिषाथाम अपिण्डिष्वहि अपिण्डिष्यत अपिण्डिष्यथाः अपिण्डिष्ये पीड (अवगाहने, चुरादिगण, परस्मै, लट्) पीडयति पीडयतः पीडयसि पीडयथः पीडयामि पीडयाव: अपिण्डिष्येताम् अपिण्डिष्येथाम अपिण्डिष्यावहि पीड (अवगाहने, चुरादिगण, परस्मै, लोट्) पीडयताम पीडयतम् पीडयाव Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only पिण्डितारः पिण्डिताध्वे पिण्डितास्महे पिण्डिष्यन्ते पिण्डिष्यध्वे पिण्डिष्यामहे पिण्डिषीरन् पिण्डिषीध्वम पिण्डिषीमहि अपिण्डिषत अपिण्डिध्वम अपिण्डिष्महि अपिण्डिष्यन्त अपिण्डिष्यध्वम् अपिण्डिष्यामहि पीडयन्ति पीडयथ पीडयामः पीडयन्तु पीडयत पीडयाम ४३५
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy