________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
पर्द (कुत्सिते शब्दे, भ्वादिगण, आत्मने, लृङ्)
अपर्दिष्यत
अपर्दिष्यथाः अपर्दिष्ये
अपर्दिष्येताम्
अपर्दिष्येथाम
अपर्दिष्यावहि
पूर्व (पूरणे, भ्वादिगण, परस्मै, लट्)
पूर्वति
पूर्वसि पूर्वामि
पूर्वतः
पूर्वथः
पूर्वाव:
पूर्व (पूरणे, भ्वादिगण, परस्मै, लोट्)
पूर्वतु
पूर्व पूर्वानि
पूर्व (पूरणे, भ्वादिगण, परस्मै, लङ्)
पूर्वताम्
पूर्वतम्
पूर्वाव
अपूर्वताम् अपूर्वतम्
अपूर्वाव
अपूर्वत् अपूर्वः
अपूर्वम्
पूर्व (पूरणे, भ्वादिगण, परस्मै, विधिलिङ्)
पूर्वेताम् पूर्वेतम्
पूर्वेव
पूर्वेत्
पूर्वे:" पूर्वेयम्
पूर्व (पूरणे, भ्वादिगण, परस्मै, लिट्)
पुपूर्व पुपूर्विथ पूर्व
पुपूर्वतुः
पुपूर्वथुः
पुपूर्विव
पूर्व (पूरणे, भ्वादिगण, परस्मै, लुट्)
पूर्विता पूर्वितासि पूर्वितास्मि
पूर्वितारौ पूर्वितास्थः पूर्वितास्वः
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
अपर्दिष्यन्त अपर्दिष्यध्वम् अपर्दिष्यामहि
पूर्वन्ति
पूर्वथ
पूर्वामः
पूर्वन्तु
पूर्वत
पूर्वाम
अपूर्वन् अपूर्वत
अपूर्वाम
पूर्वेयुः
पूर्वेत
पूर्वेम
पुपूर्वः
पुपूर्व
पुपूर्विम
पूर्वितार: पूर्वितास्थ पूर्वितास्मः
४१७