SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली पर्द (कुत्सिते शब्दे, भ्वादिगण, आत्मने, लृङ्) अपर्दिष्यत अपर्दिष्यथाः अपर्दिष्ये अपर्दिष्येताम् अपर्दिष्येथाम अपर्दिष्यावहि पूर्व (पूरणे, भ्वादिगण, परस्मै, लट्) पूर्वति पूर्वसि पूर्वामि पूर्वतः पूर्वथः पूर्वाव: पूर्व (पूरणे, भ्वादिगण, परस्मै, लोट्) पूर्वतु पूर्व पूर्वानि पूर्व (पूरणे, भ्वादिगण, परस्मै, लङ्) पूर्वताम् पूर्वतम् पूर्वाव अपूर्वताम् अपूर्वतम् अपूर्वाव अपूर्वत् अपूर्वः अपूर्वम् पूर्व (पूरणे, भ्वादिगण, परस्मै, विधिलिङ्) पूर्वेताम् पूर्वेतम् पूर्वेव पूर्वेत् पूर्वे:" पूर्वेयम् पूर्व (पूरणे, भ्वादिगण, परस्मै, लिट्) पुपूर्व पुपूर्विथ पूर्व पुपूर्वतुः पुपूर्वथुः पुपूर्विव पूर्व (पूरणे, भ्वादिगण, परस्मै, लुट्) पूर्विता पूर्वितासि पूर्वितास्मि पूर्वितारौ पूर्वितास्थः पूर्वितास्वः Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only अपर्दिष्यन्त अपर्दिष्यध्वम् अपर्दिष्यामहि पूर्वन्ति पूर्वथ पूर्वामः पूर्वन्तु पूर्वत पूर्वाम अपूर्वन् अपूर्वत अपूर्वाम पूर्वेयुः पूर्वेत पूर्वेम पुपूर्वः पुपूर्व पुपूर्विम पूर्वितार: पूर्वितास्थ पूर्वितास्मः ४१७
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy