________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अपर्दे
पपर्दे
४१६ ___ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली पर्द (कुत्सिते शब्दे, भ्वादिगण, आत्मने, लङ्) अपर्दत
अपर्दैताम् अपर्दन्त अपर्दथाः
अपर्देथाम अपर्दध्वम् अपर्दावहि
अपर्दामहि पर्द (कुत्सिते शब्दे, भ्वादिगण, आत्मने, विधिलिङ्) पर्देत
पर्देयाताम पर्देरन पर्देथाः पर्देयाथाम्
पर्देध्वम पर्देय पर्देवहि
पर्देमहि पर्द (कुत्सिते शब्दे, भ्वादिगण, आत्मने, लिट्)
पपर्दाते
पपदिरे पपर्दिषे पपर्दाथे
पपर्दिध्वे पपर्दे पपर्दिवहे
पपर्दिमहे पर्द (कुत्सिते शब्दे, भ्वादिगण, आत्मने, लुट्) पर्दिता
पर्दितारौ पर्दितारः पर्दितासे
पर्दितासाथे पर्दिताध्ये पर्दिताहे पर्दितास्वहे पर्दितास्महे पर्द (कुत्सिते शब्दे, भ्वादिगण, आत्मने, लट्) पर्दिष्यते पर्दिष्येते
पर्दिष्यन्ते पर्दिष्यसे पर्दिष्येथे
पर्दिष्यध्वे पर्दिष्ये
पर्दिष्यावहे पर्दिष्यामहे पर्द (कुत्सिते शब्दे, भ्वादिगण, आत्मने, आशीर्लिङ्) पर्दिषीष्ट
पर्दिषीयास्ताम पर्दिषीरन पर्दिषीष्ठाः पर्दिषीयास्थाम पर्दिषीध्वम पर्दिषीय
पर्दिषीवहि पर्दिषीमहि पर्द (कुत्सिते शब्दे, भ्वादिगण, आत्मने, लुङ्) अपर्दिष्ट अपर्दिषाताम्
अपर्दिषत अपर्दिष्ठाः अपर्दिषाथाम् अपर्दिध्वम् अपर्दिषि अपर्दिष्वहि अपर्दिष्महि
स्वह
For Private and Personal Use Only