________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१५
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली प्रच्छ (जीप्सायाम, तुदादिगण, परस्मै, लुट्) प्रष्टा प्रष्टारौ
प्रष्टारः प्रष्टासि प्रष्टास्थः
प्रष्टास्थ प्रष्टास्मि प्रष्टास्वः
प्रष्टास्मः प्रच्छ (जीप्सायाम, तुदादिगण, परस्मै, लट्) प्रक्ष्यति प्रक्ष्यतः
प्रक्ष्यन्ति प्रक्ष्यसि प्रक्ष्यथः
प्रक्ष्यथ प्रक्ष्यामि प्रक्ष्यावः
प्रक्ष्यामः प्रच्छ (जीप्सायाम, तुदादिगण, परस्मै, आशीर्लिङ्) पृच्छयात
पृच्छयास्ताम् पृच्छयासुः पृच्छयाः
पृच्छयास्तम् पृच्छयास्त पृच्छयासम् पृच्छयास्व
पच्छयास्म प्रच्छ (ज्ञीप्सायाम, तुदादिगण, परस्मै, लुङ्) अप्राक्षीत् अप्राष्टाम्
अप्राक्षुः अप्राक्षीः अप्राष्टम्
अप्राष्ट अप्राक्षम् अप्राव
अप्राम प्रच्छ (जीप्सायाम्, तुदादिगण, परस्मै, लुङ्) अप्रक्ष्यत् अप्रक्ष्यताम
अप्रक्ष्यन् अप्रक्ष्यः अप्रक्ष्यतम्
अप्रक्ष्यत अप्रक्ष्यम् अप्रक्ष्याव
अप्रक्ष्याम पर्द (कुत्सिते शब्दे, भ्वादिगण, आत्मने, लट्) पर्दते पर्देते
पर्दन्ते पर्दसे पर्देथे
पर्दध्वे
पर्दामहे पर्द (कुत्सिते शब्दे, भ्वादिगण, आत्मने, लोट्) पर्दताम्
पर्देताम् पर्दस्व पर्देथाम
पर्दध्वम पर्दावहै
पर्दामहै
पर्दे
पर्दावहे
पर्दन्ताम्
For Private and Personal Use Only