SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्व्यात ४१८ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली पूर्व (पूरणे, भ्वादिगण, परस्मै, लट्) पूर्विष्यति पूर्विष्यतः पूर्विष्यन्ति पूर्विष्यसि पूर्विष्यथः पूर्विष्यथ पूर्विष्यामि पूर्विष्यावः पूर्विष्यामः पूर्व (पूरणे, भ्वादिगण, परस्मै, आशीर्लिङ्) पूर्व्यास्ताम् पूर्व्यासुः पूर्व्याः पूर्व्यास्तम् पास्त पूर्व्यासम् पूर्व्यास्व पूर्यास्म पूर्व (पूरणे, भ्वादिगण, परस्मै, लुङ्) अपूर्वीत् अपूर्विष्टाम् अपूर्विषुः अपूर्वीः अपूर्विष्टम् अपर्विष्ट अपूर्विषम् अपूर्विष्व अपूर्विष्म पूर्व (पूरणे, भ्वादिगण, परस्मै, लङ्) अपूर्विष्यत् अपूर्विष्यताम् अपूर्विष्यन् अपूर्विष्यः अपूर्विष्यतम् अपूर्विष्यत अपूर्विष्यम् अपूर्विष्याव अपूर्विष्याम पूरी (आप्यायने, चुरादिगण, परस्मै, लट्) पूरयति पूरयतः पूरयन्ति पूरयसि पूरयथः पूरयथ पूरयामि पूरयावः पूरयामः पूरी (आप्यायने, चुरादिगण, परस्मै, लोट्) पूरयतु पूरयताम् पूरयन्तु पूरय पूरयतम् पूरयत पूरयाणि पूरयाव पूरयाम पूरी (आप्यायने, चुरादिगण, परस्मै, लङ्) अपूरयत् अपूरयताम् अपूरयन् अपूरयः अपूरयतम अपूरयत अपूरयम् अपूरयाव अपूरयाम अपूल # EE For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy