SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४११ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली पतु (गतौ, भ्वादिगण, परस्मै, आशीर्लिङ्) पत्यात पत्यास्ताम् पत्यासुः पत्याः पत्यास्तम् पत्यास्त पत्यासम् पत्यास्व पत्यास्म पत् (गतौ, भ्वादिगण, परस्मै, लुङ्) अपप्तत् अपप्तताम अपप्तन अपप्तः अपप्ततम अपप्तत अपप्तम् अपप्ताव अपप्ताम पतू (गतौ, भ्वादिगण, परस्मै, लुङ्) अपतिष्यत् अपतिष्यताम् अपतिष्यन् अपतिष्यः अपतिष्यतम अपतिष्यत अपतिष्यम् अपतिष्याव अपतिष्याम पद (गतौ, दिवादिगण, आत्मने, लट्) पद्यते पद्येते पद्यन्ते पद्यसे पद्येथे पद्यध्वे पद्ये पद्यावहे पद्यामहे पद (गतौ, दिवादिगण, आत्मने, लोट्) पद्यताम पद्येताम् पद्यन्ताम् पद्यस्व पद्येथाम पद्यध्वम् पद्यावहै पद्यामहै पद (गतौ, दिवादिगण, आत्मने, लङ्) अपद्यत अपद्येताम् अपद्यन्त अपद्यथाः अपद्येथाम् अपद्यध्वम् अपद्ये अपद्यावहि अपद्यामहि पद (गतौ, दिवादिगण, आत्मने, विधिलिङ्) पद्येत पद्येयाताम पोरन पद्येथाः पद्येयाथाम् पद्यध्वम पद्येय पद्येवहि पद्येमहि पद्यै For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy