SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पेदे पत्ताहे पत्स्यन्ते पत्स्यध्वे पत्स्ये ४१२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली पद (गतौ, दिवादिगण, आत्मने, लिट) पेदे पेदाते पेदिरे पेदिषे पेदाथे पेदिध्वे पेदिवहे पेदिमहे पद (गतौ, दिवादिगण, आत्मने, लुट्) पत्ता पत्तारौ पत्तारः पत्तासे पत्तासाथे पत्ताध्वे पत्तास्वहे पत्तास्महे पद (गतौ, दिवादिगण, आत्मने, लट्) पत्स्यते पत्स्येते पत्स्यसे पत्स्येथे पत्स्यावहे पत्स्यामहे पद (गतौ, दिवादिगण, आत्मने, आशीर्लिङ्) पत्सीष्ट पत्सीयास्ताम पत्सीरन् पत्सीष्ठाः पत्सीयास्थाम पत्सीध्वम पत्सीय पत्सीवहि पत्सीमहि पद (गतौ, दिवादिगण, आत्मने, लुङ्) अपादि अपत्साताम अपत्सत अपत्थाः अपत्साथाम अपदध्वम अपत्सि अपत्स्वहि अपत्स्महिं पद (गतो, दिवादिगण, आत्मने, लुङ्) अपत्स्यत अपत्स्येताम् अपत्स्यन्त अपत्स्यथाः अपत्स्येथाम् अपत्स्यध्वम अपत्स्ये अपत्स्यावहि अपत्स्यामहि पूयी (विशरणे, भ्वादिगण, आत्मने, लट्) पूयेते पूयसे पूयेथे पूयध्वे पूयावहे पूयामहे अपा पूयते पूयन्ते पूये For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy