________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४१०
पत् (गतौ, भ्वादिगण, परस्मै, लट्)
पतति
पतसि
पतामि
संगणक - जनित व्यावहारिक संस्कृत-धातु-रूपावली
पततः
पतथः
पताव:
पत् (गतौ, भ्वादिगण, परस्मै, लोट्)
पततु
पत
पतानि
पतू ( गतौ, भ्वादिगण, परस्मै, लङ्)
पतताम्
पततम्
पताव
अपतताम् अपततम्
अपताव
अपतत्
अपतः
अपतम्
पतु ( गतौ, भ्वादिगण, परस्मै, विधिलिङ्)
पतेत् पतेः
पतेयम्
पत् (गतौ, भ्वादिगण, परस्मै, लिट् )
पतेताम्
पतेतम्
पतेव
पेततुः
पेतथुः
पेतिव
पपात
पेतिथ
पपात
पत् ( गतौ, भ्वादिगण, परस्मै, लुट)
पतिता
पतितारौ
पतितास्थः
पतितासि पतितास्मि
पतितास्वः
पत् (गतौ, भ्वादिगण, परस्मै, लट्)
पतिष्यति
पतिष्यतः
पतिष्यसि
पतिष्यथः
पतिष्यामि
पतिष्यावः
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
पतन्ति
पतथ
पतामः
पतन्तु
पतत
पताम
अपतन्
अपतत
अपताम
पतेयुः
पतेत
पतेम
पेतुः
पेत
पेतिम
पतितारः पतितास्थ
पतितास्मः
पतिष्यन्ति
पतिष्यथ
पतिष्यामः