SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४१० पत् (गतौ, भ्वादिगण, परस्मै, लट्) पतति पतसि पतामि संगणक - जनित व्यावहारिक संस्कृत-धातु-रूपावली पततः पतथः पताव: पत् (गतौ, भ्वादिगण, परस्मै, लोट्) पततु पत पतानि पतू ( गतौ, भ्वादिगण, परस्मै, लङ्) पतताम् पततम् पताव अपतताम् अपततम् अपताव अपतत् अपतः अपतम् पतु ( गतौ, भ्वादिगण, परस्मै, विधिलिङ्) पतेत् पतेः पतेयम् पत् (गतौ, भ्वादिगण, परस्मै, लिट् ) पतेताम् पतेतम् पतेव पेततुः पेतथुः पेतिव पपात पेतिथ पपात पत् ( गतौ, भ्वादिगण, परस्मै, लुट) पतिता पतितारौ पतितास्थः पतितासि पतितास्मि पतितास्वः पत् (गतौ, भ्वादिगण, परस्मै, लट्) पतिष्यति पतिष्यतः पतिष्यसि पतिष्यथः पतिष्यामि पतिष्यावः Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only पतन्ति पतथ पतामः पतन्तु पतत पताम अपतन् अपतत अपताम पतेयुः पतेत पतेम पेतुः पेत पेतिम पतितारः पतितास्थ पतितास्मः पतिष्यन्ति पतिष्यथ पतिष्यामः
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy