________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०९
घुटिताध्वे
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली पण (व्यवहारे स्तुतौ च, भ्वादिगण, आत्मने, विधिलिङ्) पणेत
पणेयाताम् पणेरन पणेथाः
पणेयाथाम पणेध्वम् पणेय पणेवहि
पणेमहि पण (व्यवहारे स्तुतौ च, भ्वादिगण, आत्मने, लिट) पेणे पेणाते
पेणिरे पेणिषे पेणाथे
पेणिध्वे पेणे पेणिवहे
पेणिमहे पण (व्यवहारे स्तुतौ च, भ्वादिगण, आत्मने, लुट) पणिता पणितारौ
पणितारः पणितासे
पणितासाथे पणिताहे पणितास्वहे पणितास्महे पण (व्यवहारे स्तुतौ च, भ्वादिगण, आत्मने, लट) पणिष्यते पणिष्येते
पणिष्यन्ते पणिष्यसे
पणिष्येथे पणिष्यध्वे पणिष्ये
पणिष्यावहे पणिष्यामहे पण (व्यवहारे स्तुतौ च, भ्वादिगण, आत्मने, आशीर्लिङ्)
पणिषीष्ट पणिषीयास्ताम पणिषीरन पणिषीष्ठाः पणिषीयास्थाम पणिषीध्वम् पणिषीय
पणिषीवहि पणिषीमहि पण (व्यवहारे स्तुतौ च, भ्वादिगण, आत्मने, लुङ्) अपणिष्ट
अपणिपाताम अपणिषत अपणिष्ठाः
अपणिषाथाम अपणिध्वम् अपणिषि अपणिष्वहि अपणिष्महि पण (व्यवहारे स्तुतौ च, भ्वादिगण, आत्मने, लुङ्)
अपणिष्यत अपणिप्येताम् अपणिष्यन्त अपणिष्यथाः अपणिष्येथाम् अपणिष्यध्वम अपणिष्ये
अपणिष्यावहि अपणिष्यामहि
For Private and Personal Use Only