SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अपठिष्यत् अपठिष्यः अपठिष्यम् www.kobatirth.org ४०८ पठ (व्यक्तायां वाचि, भ्वादिगण, परस्मै, पठिष्यति पठिष्यसि पठिष्यामि पठ (व्यक्तायां वाचि, भ्वादिगण, परस्मै, आशीर्लिङ) पठ्यात् पठ्याः पठ्यासम् पठ (व्यक्तायां वाचि, भ्वादिगण, परस्मै, लुङ्) अपाठीत अपाठी: अपाठिषम् पठ (व्यक्तायां वाचि, भ्वादिगण, परस्मै, लुङ्) पणते पणसे पणे संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली ऌट्) पठिष्यतः पठिष्यथः पठिष्यावः अपणत अपणथा: अपणे पठ्यास्ताम् पठ्यास्तम् पठ्यास्व अपाठिष्टाम् अपठिष्टम् अपाठिष्व Acharya Shri Kailassagarsuri Gyanmandir अपठिष्यताम अपठिष्यम् अपठिष्याव पठिष्यन्ति पठिष्यथ पठिष्यामः For Private and Personal Use Only पठ्यासुः पठ्यास्त पठ्यास्म पण (व्यवहारे स्तुतौ च भ्वादिगण, आत्मने, लट्) पणेते पणेथे पणाव अपाठिषुः अपाटिष्ट अपाठिष्म अपठिष्यन अपठिष्यत अपठिष्याम पण (व्यवहारे स्तुतौ च भ्वादिगण, आत्मने, लोट्) पणताम् पणेताम् पणस्व पणेथाम् पणै पणाव पण ( व्यवहारे स्तुती च, भ्वादिगण, आत्मने, लङ्) अपणेताम् अपणेथाम अपणावहि पणन्ते पणवे पणामहे पणन्ताम पणध्वम पणाम " अपणन्त अपणध्वम अपणा
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy